________________
विषयानुक्रमणिकाअङ्काः
विषयाः
पत्र-पती १०० चेतनाया भूतातिरिक्तधर्मत्वव्यपस्थापनेन तदाधारतयाऽतिरिक्तात्मसिद्धिरुपवर्णिता।
४४-२७ १०१ चेतनाऽऽत्मधर्मत्वसाधकहेतु विपक्षवृत्तित्वबाधकतर्कोपदर्शकं द्वा
त्रिंशत्तमपद्यं, तत्र चेतनाया भूतधर्मत्वे भूतेषु प्रत्येकं सर्वदा
चैतन्योपलब्धिः स्यात् सत्त्वकठिनत्वादिवदिति तर्क उपदर्शितः। ४५-१६ १०२ उक्तदोषपरिहारस्य चार्वाकाभिप्रेतस्य प्रतिक्षेपपरं त्रयस्त्रिंशत्तमपद्यं,
तत्रासंहतावस्थायां भूतेषु शक्तिरूपेण चेतना सत्यपि नोपलभ्यते इत्याकूतं न युक्तमित्यर्थः ।
४६-५ १०३ तत्र हेतूपदर्शकं चतुस्त्रिंशत्तमपद्यम् , तत्र शक्तिचैतन्ययोरैक्यनानात्वे विकल्प्य दूषिते।।
४६-१९ १०४ पूर्वावस्थायां निर्विकल्पकैकवेद्या चेतनाऽस्त्येव, तस्या व्यक्तचेतना
जनकतारूपा शक्तिः स्वाभिन्नव्यक्तिरूपाऽस्ति, तद्रूपेण सा पूर्व न
सविकल्पकविषय इति नोक्तानिष्टप्रसङ्ग इति प्रश्नप्रतिविधानम् । ४७-६ १०५ तत्त्वसंख्याविरोधेन भूतव्यतिरिक्तावरकाभावात् प्रत्येकावस्थाया
मनभिव्यक्ता चैतनैव शक्तिरिति वक्तुं न युज्यत इत्युपपादकं पञ्चत्रिंशत्तमपद्यम् ।
४७-२० १०६ भूतानां भूतत्वेन पृथिवीत्यादिना वा व्यञ्जकानामावरकत्वं न
सम्भवतीत्युपदर्शकं षट्त्रिंशत्तमपद्यम् । १०७ कायाकारपरिणतभूतानां चेतनाभिव्यञ्जकत्वं कायाकारपरिणामा- भावस्यावरकत्वमित्याशङ्काप्रतिक्षेपकं सप्तत्रिंशत्तमपद्यम् । ४८-२४ १०८ तद्विवरणे अन्धकारस्य चक्षुष आवरकस्यापि तेजोऽभावरूपत्वेन
न भावत्वं तथा प्रकृतेऽपीति प्रश्नस्य प्रतिविधानम् । ४९-५ १०९ परिणामव्यञ्जकत्वप्रसङ्गस्योपपादनम्।
४९-११ ११० विशिष्टपरिणामस्य चैतन्याभिव्यञ्जकस्य भूताभिन्नत्वे सदा चैत
न्याभिव्यक्तिः स्यात् , भूतभिन्नत्वे तत्त्वसङ्ख्याहानिरित्युपदर्शकमष्टात्रिंशत्तमपद्यम् ।
४९-२० १११ चैतन्याभिव्यञ्जको भूतपरिणामः स्वकाले भूताभिन्न इत्युक्तिः
कालाभावान्न सङ्गता, लोकसिद्धकालाश्रयणे तु तथाऽऽत्माश्रयणं किन्नेत्युपदर्शकमेकोनचत्वारिंशत्तमपद्यम् ।
४८-८