Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 19
________________ १० शास्त्रवार्तासमुच्चयस्य विषयाः अङ्काः पत्र- पङ्की ११२ ‘लोकसिद्धाश्रये' इत्युत्तरार्द्धव्याख्यानं श्रीहरिभद्रसूरेर्लिखितम् । ५०-२९ ११३ श्रीयशोविजयोपाध्यायैरुत्तरार्द्धमवतार्य यद्वयाख्यातं तदुल्लिखितम् । ५१–४ ११४ लोकेन जातिस्मरणस्याङ्गीकारेणात्मनो लोकसिद्धत्वोपपादकं चत्वा रिंशत्तमपद्यम् । ११५ अनुभव- स्मरणयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावेन जातिस्मरणस्य पूर्वभवानुभूतविषयस्याननुगामिनि शरीरेऽसम्भवादतिरिक्तात्मसिद्धिरित्युपपादितम् । ११६ सर्वेषां जातिस्मरणाभावे हेतुरुपपादितः । ११७ सर्वेषां जातिस्मरणाभावे निदर्शनस्य लोकनिरूढस्योपदर्शक मेकचत्वारिंशत्तमपद्यम् । ११८ कस्यचिदनुभूतार्थस्मरणं कस्यचिन्नेत्यत्र प्रयोजकान्तरोपदर्शनेन तत्प्रतिबन्धकादृष्टकल्पनावैयर्थ्याक्षेपस्य समाधानम् । ११९ स्मृत्यावरणकर्मक्षयोपशमस्यैव स्मृत्यन्तरङ्गहेतुत्वं, संस्कारश्च जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, ईहादिचतुष्टयञ्च क्रमकमेव, तन्मध्ये क्वचित् कस्यचित् स्फुटत्वं दोषादन्यानुपलक्षणम्, तत्र “उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथासंवादः । ५३–१ १२० अत्र यशोविजयोपाध्यायव्याख्यानम्, तत्र अवग्रहादीनां सूत्रोक्तक्रमनियमहेतूपदर्शकं व्यतिक्रमोत्क्रमाविति पद्यं तद्विवरणञ्च । १२१ अवग्रहादीनां सर्वेषां नियमितक्रमत्वाद्युपपादकं उक्कमओ इक्कमओ" इत्यादि विशेषावश्यकभाष्यगाथात्रिकम् । १२२ अभ्यस्ते विषये प्रथममेव निर्णय इति प्रश्नः, तत्प्रतिपादिका “अब्भत्थेऽवाओ” इति विशेषावश्यकभाष्यगाथा | १२३ उक्तप्रश्नप्रतिविधानं, तत्र अभ्यस्तेऽपि क्रमोऽस्त्येव, तदनुपलक्षणे पद्मपत्रशतच्छेददृष्टान्त इत्युपदर्शकं पद्यं तद्विवरणञ्च । १२४ उक्तार्थोपोद्बलिकां "उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथा, इत्युपाध्यायव्याख्यानसमाप्तिः । १२५ यथा जातिस्मरणेन शरीरव्यतिरिक्तस्यात्मनः सिद्धिस्तथा सद्यो ५२—३ ५२-११ ५२-१९ ५३–२ .५३-११ ५४–४ ५४-१६ ५५-४ ५५-१३ ५६ – १

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 300