Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 16
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्र-पती ७६ अत्रार्थे संपादकं श्रीमदुदयनाचार्यकृतकुसुमाञ्जलिवचनं वर्द्धमानोपाध्यायकृततद्व्याख्यानं च । ३५-३ नित्यसत्त्वा भवन्त्येके इत्यादिस्वभावादिपद्यद्वयमुपदर्शितम्। ३६-३ ७८ मुक्तिफलकधर्मस्वरूपसिद्ध्युपसंहरणपरं पञ्चविंशतितमपद्यं तद्विवरणं च। ३७-२ धर्माधर्मक्षयान्मुक्तिरिति च हेयधर्ममाश्रित्य, न तु संज्ञानयोगलक्षणधर्ममाश्रित्येत्युपदर्शकं षड्विंशतितमपद्यं तद्व्याख्यानं च। ३७-१० संज्ञानयोगलक्षणधर्म एव मुक्तिकारणे आस्था युक्ता, तदन्यत्तु दुःखकारणत्वादनुपादेयमित्युपदर्शकं सप्तविंशतितमपद्यं तद्विवरणं च। ३७-३१ प्रियसंयोगादेः सर्वस्य दुःखमयत्वप्रतिपादकस्य “परिणाम-तापसंस्कारदुःखैर्गुणविरोधाच्च दुःखमेव सर्व विवेकिनः” इति पातञ्जलसूत्रस्य यशोविजयोपाध्यायकृतविवेचनमत्रोदृङ्कितम्। ३८-५ संज्ञानयोगलक्षणधर्माद् यथा मुक्तिरुत्पद्यते तथाऽग्रे कथयिष्याम । इत्यर्थकमष्टाविंशतितमपद्यं तद्विवरणं च ।। ३८-२० कुवादियुक्त्यादिनिरासेनाविरोधतः संक्षेपेण शास्त्रसम्यक्त्वकथनमिदानीमित्यावेदकमेकोनत्रिंशत्तमपद्यं तद्विवरणं च। कुवादिमतोपदर्शने प्रथमं चार्वाकयुक्तीनां निराचिकीर्षया तन्मतोपन्यासः, भूतवादिनचार्वाकाः पृथिव्यादिमहाभूतकार्यमानं जगन्नात्माद्यदृष्टसद्भावं मन्यन्त इति त्रिंशत्तमपद्यं तद्विवरणञ्च । ३९-१७ प्रत्यक्षविषयवस्तुन एव पारमार्थिकतया प्रमाणाभावाददृष्टं नास्ति, प्रत्यक्षं तत्र न प्रवर्तत एव, व्याप्तेर्ग्रहणासम्भवादनुमानं प्रमाणमेव न भवतीति न ततस्तत्सिद्धिरिति । ४०-५ ८६ अनुमानप्रमाणाभावेऽपि धूमादिना वह्नयादिसंभावनया वयानय नादौ प्रवृत्तिः, संवादेन च तत्र प्रामाण्याभिमान इति । ४०-१० संवादने च प्रामाण्याभिमानोऽपि संभावनायां दृष्टसाधर्म्यणानुमानमेव, तच्चानुमानाप्रामाण्ये न सम्भवतीति प्रश्नस्य प्रतिविधानं प्रामाण्याभिमानस्य संभावनारूपत्वोपपादनेन । ४१-७ ८७

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 300