SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्र-पती ७६ अत्रार्थे संपादकं श्रीमदुदयनाचार्यकृतकुसुमाञ्जलिवचनं वर्द्धमानोपाध्यायकृततद्व्याख्यानं च । ३५-३ नित्यसत्त्वा भवन्त्येके इत्यादिस्वभावादिपद्यद्वयमुपदर्शितम्। ३६-३ ७८ मुक्तिफलकधर्मस्वरूपसिद्ध्युपसंहरणपरं पञ्चविंशतितमपद्यं तद्विवरणं च। ३७-२ धर्माधर्मक्षयान्मुक्तिरिति च हेयधर्ममाश्रित्य, न तु संज्ञानयोगलक्षणधर्ममाश्रित्येत्युपदर्शकं षड्विंशतितमपद्यं तद्व्याख्यानं च। ३७-१० संज्ञानयोगलक्षणधर्म एव मुक्तिकारणे आस्था युक्ता, तदन्यत्तु दुःखकारणत्वादनुपादेयमित्युपदर्शकं सप्तविंशतितमपद्यं तद्विवरणं च। ३७-३१ प्रियसंयोगादेः सर्वस्य दुःखमयत्वप्रतिपादकस्य “परिणाम-तापसंस्कारदुःखैर्गुणविरोधाच्च दुःखमेव सर्व विवेकिनः” इति पातञ्जलसूत्रस्य यशोविजयोपाध्यायकृतविवेचनमत्रोदृङ्कितम्। ३८-५ संज्ञानयोगलक्षणधर्माद् यथा मुक्तिरुत्पद्यते तथाऽग्रे कथयिष्याम । इत्यर्थकमष्टाविंशतितमपद्यं तद्विवरणं च ।। ३८-२० कुवादियुक्त्यादिनिरासेनाविरोधतः संक्षेपेण शास्त्रसम्यक्त्वकथनमिदानीमित्यावेदकमेकोनत्रिंशत्तमपद्यं तद्विवरणं च। कुवादिमतोपदर्शने प्रथमं चार्वाकयुक्तीनां निराचिकीर्षया तन्मतोपन्यासः, भूतवादिनचार्वाकाः पृथिव्यादिमहाभूतकार्यमानं जगन्नात्माद्यदृष्टसद्भावं मन्यन्त इति त्रिंशत्तमपद्यं तद्विवरणञ्च । ३९-१७ प्रत्यक्षविषयवस्तुन एव पारमार्थिकतया प्रमाणाभावाददृष्टं नास्ति, प्रत्यक्षं तत्र न प्रवर्तत एव, व्याप्तेर्ग्रहणासम्भवादनुमानं प्रमाणमेव न भवतीति न ततस्तत्सिद्धिरिति । ४०-५ ८६ अनुमानप्रमाणाभावेऽपि धूमादिना वह्नयादिसंभावनया वयानय नादौ प्रवृत्तिः, संवादेन च तत्र प्रामाण्याभिमान इति । ४०-१० संवादने च प्रामाण्याभिमानोऽपि संभावनायां दृष्टसाधर्म्यणानुमानमेव, तच्चानुमानाप्रामाण्ये न सम्भवतीति प्रश्नस्य प्रतिविधानं प्रामाण्याभिमानस्य संभावनारूपत्वोपपादनेन । ४१-७ ८७
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy