________________
अङ्काः
६६ योगिप्रयत्नविशेषेणेत्यादिनाऽसंप्रज्ञातसमाधिर्लक्षितः, तत्र तस्यापि निरोधे' इत्यादि पातञ्जलसूत्रं प्रमाणम्, तदानीं संस्कारमात्रावस्थाने 'संस्कारशेषोऽन्यः' इति सूत्रं मानं, ततः प्रशान्तवाहितेत्यादि चर्चितम् ।
६७ ध्यानरूपमेव तपः परमयोगाभिधमपवर्गहेतुः, तत्र धर्मपदशक्तिराप्तवाक्यादेवेति निगमितम् ।
शास्त्रवार्तासमुच्चयस्य
विषयाः
७०
६८ प्रश्न- प्रतिविधानाभ्यां शुद्धतपसो धर्मत्वव्यपस्थापकं द्वाविंशतितमपद्यं, तद्विवरणं च ।
,
६९ मोक्षहेतोरेकस्य धर्मस्य शुभबन्धहेतुत्वं न किन्त्वन्यस्येति न रागसहकारतदसहकाराभ्यामेकस्यापि मोक्षहेतुत्व शुभबन्धहेतुत्वयोः सम्भवात्, भगवतीवचनं चात्र संवादकमिति प्रश्नस्य प्रतिविधानम् । ऋजुसूत्रोपगृहीतव्यवहारनयाश्रयणेन यस्य धर्मस्य मोक्षत्वं तस्य शुभबन्धहेतुत्वमित्याद्यभिमतं शुद्धर्जुसूत्रनयेन तु ज्ञानतपसोरन्यथासिद्धत्वात्तज्जन्यक्रियाया एव मोक्षहेतुत्वं, तत्र भगवद्भद्रबाहुवचनसंवादः पक्षान्तराश्रयणेन सर्वसामञ्जस्यं च । तपस्त्व-चारित्रत्वाभ्यामेव मोक्षं प्रति हेतुता, न तु वीतरागत्वमपि तत्र प्रविशति, सरागतपसः स्वर्गहेतुत्वं सविशेषणे त न्यायेन रागमात्र एव पर्यवस्यतीति मतमुपदर्शितम् । ७२ मोक्षोद्देशेन क्रियमाणयोस्तपः- संयमयोर्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न फलत्वं, यत्र न मोक्षोत्पादस्तत्र गत्यन्तरजनकादृष्टाभावात स्वर्गोत्पत्तिरित्यपरमतमुपदर्शितम् ।
७३ उक्तधर्मद्वैविध्यं दर्शनान्तरेऽपि शब्दान्तरेणोक्तमित्यावेदकं त्रयोविंशतितमपद्यं तद्विवरणं च ।
७१
७४ विप्रतिपन्नान् प्रति मोक्षफलके संज्ञानयोगलक्षणधर्मे कार्यान्यथानुपपत्तिलक्षणप्रमाणोपदर्शकं चतुर्विंशतितमपद्यं तद्विवरणं च । ७५ कदाचिदने नोत्पत्तव्यमित्येवं कदाचिदुत्पत्तिखभावत्वान्न सर्वदा - स्यादित्यादिप्रश्नानां प्रतिविधानम् ।
पत्र- पङ्की
३०-१७
३१–९
३१-१५
३२–९
३२-२४
३३–७
३३-११
३३-१८
३४-१
३४-१२