________________
विषयानुक्रमणिका
अङ्काः
५८
विषयाः
पत्र-पती ५४ पारतच्याविशेषाच्छुभबन्धोऽशुभबन्धान्न विशिष्यते आयसहेम
मयबन्धवदित्युपदर्शकमष्टादशपद्यं तद्व्याख्यानं च। २५-२६ ५५ ततोऽधर्मवद्धर्मोऽपि मुमुक्षुभिस्त्याज्यो धर्माधर्मक्षयान्मुक्तिरिति
यतो मुनिभिर्वर्णितमिति परप्रश्ननिगमनपरमेकोनविंशतितमपद्यं तद्व्याख्यानं च।
२६-६ ५६ प्रश्नमभ्युपेत्य ग्रन्थकर्तुः प्रतिविधाने संज्ञानयोग-तदन्यपुण्यभेदेन धर्मद्वैविध्यप्ररूपकं विंशतितमपद्यं तद्व्याख्यानं च ।
२६-१९ ५७ तत्र धर्मपदवाच्यस्य एकस्य संज्ञानयोगस्य मोक्षजनकत्वादुपादेयत्वं तदन्यस्य च हेयत्वमिति भावितम् ।
२७-२ संज्ञानयोगलक्षणधर्मनिरूपकमेकविंशतितमपद्यं तद्व्याख्यानं च । २७-१२ ५९ अस्य यशोविजयोपाध्यायव्याख्यानमुल्लिखितम् ।
२७-२३ ६० तत्र दुष्टाशंसापूर्वकतपसो निषिद्धत्वे 'नो इहलोगट्टाए' इति वचनं प्रमाणं दर्शितम् ।
२७-२४ अभ्यासस्य खजनकभाववृद्धिहेतुत्वेन ततोऽशुभवासनाक्षयतोऽविलम्बेन फलोदय इत्यत्र पातञ्जलाभ्युपगतिः, तदवगतये वृत्ति
निरोध-वृत्तिपञ्चविधप्रकाराद्युपदर्शकानि पातञ्जलसूत्राण्युल्लिखितानि। २८-१ ६२ अभ्यस्ततपसो ध्यानरूपत्वं तस्य च साक्षान्मोक्षहेतुत्वं, तत्र मोक्षः कर्मक्षयादेवेति वचनसंवादः ।
२९-११ ६३ समाधिरिति शुक्लध्यानस्यैव नामान्तर परैः परिभावितमित्युपक्रम्य
तत्पर्यालोचनं, तत्र सवितर्क-निर्वितर्क-सविचार-निर्विचारभेदेन चतुर्विधः संप्रज्ञातसमाधिः परोक्तो भावितः ।
२९-१७ ६४ यश्च सानन्दः सास्मित इत्येवं द्विविधः समाधिः, तस्य नाति.
रिक्तत्वं, तत्र पातञ्जलसूत्रं समापत्तिलक्षणप्ररूपकं, 'क्षीणवृत्तेरित्यादि पातञ्जलसूत्रमुल्लिख्य तद्व्याख्यानम् ।
३०-१ ६५ निर्विचारसमाधेः प्रकृष्टाभ्यासात् स्फुटः प्रज्ञालोकः, तत्र पातञ्जल
सूत्रयुगलम् , ऋतम्भरासंज्ञा यौगिकी, ऋतम्भरोत्तमो योगः, तत्र आगमेनानुमानेनेति भाष्यवचनं प्रमाणम् ।
३०-७