Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 15
________________ अङ्काः ६६ योगिप्रयत्नविशेषेणेत्यादिनाऽसंप्रज्ञातसमाधिर्लक्षितः, तत्र तस्यापि निरोधे' इत्यादि पातञ्जलसूत्रं प्रमाणम्, तदानीं संस्कारमात्रावस्थाने 'संस्कारशेषोऽन्यः' इति सूत्रं मानं, ततः प्रशान्तवाहितेत्यादि चर्चितम् । ६७ ध्यानरूपमेव तपः परमयोगाभिधमपवर्गहेतुः, तत्र धर्मपदशक्तिराप्तवाक्यादेवेति निगमितम् । शास्त्रवार्तासमुच्चयस्य विषयाः ७० ६८ प्रश्न- प्रतिविधानाभ्यां शुद्धतपसो धर्मत्वव्यपस्थापकं द्वाविंशतितमपद्यं, तद्विवरणं च । , ६९ मोक्षहेतोरेकस्य धर्मस्य शुभबन्धहेतुत्वं न किन्त्वन्यस्येति न रागसहकारतदसहकाराभ्यामेकस्यापि मोक्षहेतुत्व शुभबन्धहेतुत्वयोः सम्भवात्, भगवतीवचनं चात्र संवादकमिति प्रश्नस्य प्रतिविधानम् । ऋजुसूत्रोपगृहीतव्यवहारनयाश्रयणेन यस्य धर्मस्य मोक्षत्वं तस्य शुभबन्धहेतुत्वमित्याद्यभिमतं शुद्धर्जुसूत्रनयेन तु ज्ञानतपसोरन्यथासिद्धत्वात्तज्जन्यक्रियाया एव मोक्षहेतुत्वं, तत्र भगवद्भद्रबाहुवचनसंवादः पक्षान्तराश्रयणेन सर्वसामञ्जस्यं च । तपस्त्व-चारित्रत्वाभ्यामेव मोक्षं प्रति हेतुता, न तु वीतरागत्वमपि तत्र प्रविशति, सरागतपसः स्वर्गहेतुत्वं सविशेषणे त न्यायेन रागमात्र एव पर्यवस्यतीति मतमुपदर्शितम् । ७२ मोक्षोद्देशेन क्रियमाणयोस्तपः- संयमयोर्मोक्षहेतुत्वमेव, स्वर्गस्य चानुद्देश्यत्वान्न फलत्वं, यत्र न मोक्षोत्पादस्तत्र गत्यन्तरजनकादृष्टाभावात स्वर्गोत्पत्तिरित्यपरमतमुपदर्शितम् । ७३ उक्तधर्मद्वैविध्यं दर्शनान्तरेऽपि शब्दान्तरेणोक्तमित्यावेदकं त्रयोविंशतितमपद्यं तद्विवरणं च । ७१ ७४ विप्रतिपन्नान् प्रति मोक्षफलके संज्ञानयोगलक्षणधर्मे कार्यान्यथानुपपत्तिलक्षणप्रमाणोपदर्शकं चतुर्विंशतितमपद्यं तद्विवरणं च । ७५ कदाचिदने नोत्पत्तव्यमित्येवं कदाचिदुत्पत्तिखभावत्वान्न सर्वदा - स्यादित्यादिप्रश्नानां प्रतिविधानम् । पत्र- पङ्की ३०-१७ ३१–९ ३१-१५ ३२–९ ३२-२४ ३३–७ ३३-११ ३३-१८ ३४-१ ३४-१२

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 300