Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१५-११
विषयानुक्रमणिकाअङ्काः
विषयाः
पत्र-पती २८ अशरीरं वावसन्तमिति श्रुतिवचनं मुक्तौ सुखाभावसाधकमिति परमतस्यायुक्तत्वं ख्यापितम् ।
१४-१२ २९ सुखमात्यन्तिकं यत्रेति मुक्ती सुखविशेषप्रतिपादकवचनविरोध
परिहारान्यथानुपपत्त्याऽपि मुक्तौ सुखविशेषोऽभ्युपेय इति। १४-२६ ३० सर्ववाद्यविप्रतिपत्तिविषयसर्वशास्त्रसमीचीनमर्यादालम्बनवार्ता
विशेषप्ररूपकं दुःखं पापादिति पद्यं तद्विवरणं च । परिहारार्थ हिंसाऽनृतादिपञ्च-तत्त्वाश्रद्धान-क्रोधादिचतुष्टयानां सेवनार्थमुक्तविपरीतानां सङ्कलनयोपदेशस्तुरीयपञ्चमपद्याभ्याम् , तयोर्हरिभद्रसूरिव्याख्यानं च ।
१५-२१ ३२ उक्तपद्यद्वयव्याख्यानं न्यायविशारदस्य दर्शितम् । १६-३ ३३ तत्र सुखेच्छादुःखद्वेषवतामपि महामोहाद्धर्मेऽनिच्छाऽधर्मे चेच्छा
भवतीत्यत्र धर्मस्य फलमिच्छन्तीति पद्यमुल्लिखितम् । १६-२५ अहिंसादिना क्रोधादीनां निवृत्तिरिति पातञ्जलानुसारिणामिष्टं दर्शितम् ।
१७-३ ३५ धर्महेत्वहिंसादिप्रसाधनानां साधुसेवादीनामुपदर्शकं षष्ठं पद्यं
तद्व्याख्यानं च। ३६ उपदेशादिसाधुसेवाफलोपदर्शकं सप्तमं पद्यं तव्याख्यानं च। १७-२१
शुभभावादिमैत्रीफलोपदर्शकमष्टमपद्यम् , तद्व्याख्यानं च, यत्र शुभभावः पातञ्जलमते प्रशान्तवाहितासंज्ञकः ।
१८-८ तृष्णानिवृत्तिलक्षणात्मीयग्रहमोक्षफलोपदर्शकं नवमं पद्यं तद्वि
वरणं च। ३९ उक्तगुणगणोपेतस्य स्थिराशयस्य शुद्धात्मनः सम्यग् धर्मसाधकत्व
मित्युपदर्शकं दशमं पद्यं तद्व्याख्यानं च। अत्र यशोविजयोपाध्यायोन्नीतविचारो दर्शितः, तत्र ललितविस्तरायां हरिभद्रसूर्युक्तं तत्सिद्धयर्थं यतितव्यमादिकर्मणीत्याधुल्लिखितम् ।
१९-९ ४१ उक्तसम्यग्धर्मसाधकः कपिल-सौगता-ऽऽहतापदिष्टः कमेण
१७-१०
३७ का
१८-१०
१९-२०

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 300