Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
८-१२
ان
کي
س
م
م
विषयाः
पत्र-पती १४ विघ्न वंस-बिघ्नप्रागभावपरिपालन-समाप्तिप्रचयगमन-शिष्टाचारपरि
पालनानां सर्वेषां विनिगमनाविरहेण मङ्गलफलत्वमिति मतमुपदशिंतम् ।
७-१७ १५ एकोद्देशेन क्रियमाणादप्यनेकफलकात् कर्मण उद्देश्यानुद्देश्यादि
फलसिद्धिरिति मतान्तरमुद्भावितम् ।। १६ समस्तस्य शास्त्रस्य मङ्गलत्वेऽपि प्रणामादिलक्षणमङ्गलस्य ग्रन्थादौ
गुम्फनं शिष्याणां तस्यावश्यकर्त्तव्यत्ववुद्ध्यर्थमिति सिसमईत्यादिविशेषावश्यकभाष्यादुपदर्य मङ्गलस्य सफलत्वं निगमितम् । ८-१५ मङ्गलपद्ये प्रथमचरणेन देवनमनं द्वितीयादिचरणत्रिकेनानुबन्धचतुष्टयावगमनम् , अनुबन्धत्वलक्षणं च ।
८-२३ १८ श्लोकाक्षरार्थो भाबितः प्रत्येकपदवाक्यार्थोपदर्शनेन ।
८-२६ १९ यं श्रुत्वेति द्वितीयश्लोकोऽवतार्य व्याख्यातः ।
१०-११ २० तात्पर्यतोऽर्थावधारणस्य श्रवणरूपत्वे वेदान्तानामित्याद्यन्यदीयव. चनं संवादकमुपदर्शितम् ।
१०-१७ वर्गसुखसंभवेऽपि न मुक्तिसुखसंभव इति नैयायिकस्य प्रश्नः,
तत्र पराभिमततत्संभवाशोन्मूलिता। २२ नित्यसुखव्यवस्थापनप्रवणं वेदान्तिमतमाशय निराकृतम् , तत्रै
वात्मत्वसमनियतसुखत्वसामान्यं न सम्भवतीत्यधिगतये व्यक्तेरभेद इति कारिका दर्शिता ।
११-१५ २३ सिद्धार्थकवेदवचनस्य प्रामाण्ये दुःखस्यापि सुखाभेदप्रसङ्गः, तस्या
प्रामाण्ये न सुखस्यात्माभिन्नत्वमिति नित्यसुखाभावः । १२-१५
उक्तप्रश्नप्रतिविधानं जनानां, तत्र मुक्तौ सुखस्य व्यवस्थापनम् । १२-२४ २५ सुखवदुःखाभावस्यापि पुरुषार्थत्वं तेन मुक्तौ सुखाभावेऽपि दुःखा
भावार्थितया प्रवृत्तिरिति नैयायिकाशङ्काया उन्मूलनम् । १२-२६ अवेद्यस्य दुःखाभावस्य न पुरुषार्थत्वमित्यत्र दुःखाभावोऽपि नावेद्य इति वचनसंवादो दर्शितः ।
१३-२६ २७ दुःखप्रागभावस्य पुरुषार्थत्वमाशङ्कय प्रतिक्षिप्तम् ।
१४-१
११-५
२४
२६

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 300