Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala
View full book text
________________
[ ३ ]
= १ ); "विशिष्य सा भीमनरेन्द्रनन्दिनी ( स०२, ७) "निषेवितुं देशमियेष नैषधंः” (स० २, ६६ ) " पुरोपकण्ठं स वनं किलेक्षितां । स०२, ६६ ) इत्यादि । एतेन समस्यापूर्ती गृहीतानां भिन्नपाठानामपि संवादः, ग्रन्थकारसमयेऽधिकतरः प्रचारोऽपि च सुशकाभिघातो भवति ।
यस्तु "स्मरस्त्रि" - ( नै० श्लो० ४५ ) इत्यस्य स्थाने "स्मरंस्त्रि - ( स० २, श्लो० ५६ ) इति, “त्रपासरि - ( नै० श्लो० ४८ ) इत्यस्य स्थाने "त्रपाः सरि - ( स० २, श्लो० ६७ ) इत्यादावनुस्वारविसर्गयोरतिरेकः; यश्च “नलः " ( नै० श्लो० ४७ ) इत्यस्य स्थाने "नर:” ( स० २, श्लो० ६४ ) इत्यादौ लकाररकारयोरभेदः; यत् पुनः “शम्बर" - ( नै० श्लो० ५३ ) इत्यस्य स्थाने "संवर” - ( स० २, श्लो० ८७ ) इत्यादौ च बवयोरैक्यमत्र दृश्यते, तत् सर्वमपि
" समक श्लेषचित्रेषु बवयोर्डलयोर्न भित् । नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ ॥”
( वा० अ० ) इतिवचनाद् न मनागपि दोषावहं भवतीति प्रायः प्रातीतिकमेतत् साहित्यार्णवावगाहिनां सहृदयानाम् |
१ नैषधीय पुस्तके लो०३३) “नन्दिनी" -स्थाने 'नन्दना' इति, fecurri नन्दिनी ' इत्यपि । २ नैषधीयपुस्तके ( लो० ५५ ) "नैषधः" इत्यस्य स्थाने "निर्जनम्" इति पाठः, टिप्पण्यां तु सोऽपि । ३ नैषधीयपुस्तके “पुरोपकण्ठोपवनं किले क्षिता” (लो०५६ इति पाठः; टिप्परयां त्वत्रत्योऽपि ।
८

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 190