Book Title: Shantinath Charitram
Author(s): Hargovinddas
Publisher: Jain Vividh Sahitya Shastramala

View full book text
Previous | Next

Page 11
________________ .[४] अस्य ग्रन्थस्यादर्शपुस्तकमेकं प्रायः शुद्धं शास्त्रविशारदजैना. चार्यश्रीविजयधर्मसूरीणामवापमिति कृतज्ञोऽस्मि तेषाम् । पुस्तकस्यास्य प्रान्तभागे "समस्यास्य शास्त्रस्य सन्नैषधस्य कृता नूतना पाठकः पाठकायैः । सुपात्रणभृच्छात्ररत्नाभिधेन समुत्तारिता सत्प्रतिः सुन्दरीयम् ॥" इति लेखकनामगर्भ श्लोकमिममन्तरेण नान्यः कश्चिल्लेखनसम- . याद्युल्लेखो वर्तते, तथापि जीर्णत्वादिना तस्याः प्राचीनत्वं यावद्ग्रन्थकारसमसमयभावित्वं विभाव्यते। . अत्र च पुस्तके समुपलब्धमितस्ततो व्यस्ततयोल्लिखितं टिप्पनकं यथास्थानं विनिवेश्य क्वचिश्चापेक्षितस्थलेषु तत्रानुपलन्धमपि स्वत उपनिबध्य च यथाशक्त्यस्य संशोधनकर्मणि विहि. तप्रयत्नोऽपि यत्र कचन मतिमान्यतःप्रमादतो वा स्खलितोऽभ. वम्, तत्र कृपापरीतचेतसः सहृदयान् क्षमा याचमानो विरमामि हरगोविन्दः।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 190