Book Title: Shaddarshan Darpanam Author(s): Vijaysushilsuri Publisher: Gyanopasak Samiti View full book textPage 9
________________ भेदानामेकत्रास्मिन्नेव देशेऽविरोधेन सन्निवेशः परिलक्ष्यते । तस्मात्सहर्ष भारतवर्ष पृथिवीमात्रस्यादर्श वक्तुं प्रभवत्येव विचारवान् विद्वान्जनः । भारतस्यातुलेश्वर्येषु विमोहिताः सन्त एव नानादेशीया नानाजातीया विजयिनो जना भारतं स्वकरतलगतं विधातुं विभिन्नसमयेऽनेकवारमाकम्यात्रत्यान् शान्तमानवान् उत्पीडितान् कान्दिशीकॉश्च व्यदधुः । एतेषां विदेशीयानां दस्युलुण्टकानांपुन:पुनराकमणे भरतवर्षों विध्वस्तो विपर्यस्तो भूत्वा दीर्घकालं यावनिःस्वो निरीहः शान्तोऽवर्त्तत । तदन्तरेऽपि अस्य देशस्यानुपमेयानि धनधान्यरत्नादिवस्तूनि वारं वारं लुण्टितान्येव यानिच वैदेशिका अपि भ्रमणशीला विचारशीला वहवःखलु परिव्राजका: समये २ समागत्य स्वस्वभाषायां समुल्लिख्य भारतस्य मनोमुग्धकरी यशोगीति जगजनानां पुरत: संस्थाप्य स्वीयानुदारतटस्थभावानदीदृशन् । प्राचीनतमोऽयं देशः पुरा पूर्णरूपेण समृद्धः सन् संसारे सर्वतः श्रेष्ठ आसीदित्यत्र नास्ति केषामपि जनानां विचिकित्सा । यदा पृथिव्याः अधिकांशा देशा असभ्या मांसभोजिनोऽरण्यचारिणो दुर्दान्ता: निष्कृपा प्रासन् तदापि भारतः सभ्यतायाः परामेव काष्ठामारूढः सन् स्वसौभाग्येन जगजनान् मुग्धान् पुलकितांश्चकरोतिस्मैव यदाचेदं जगद् घोरतमेनाज्ञानान्धकारेण समाच्छनमासीत् तदाप्ययं देश:सविद्याबुद्धि वैभवेन निजसभ्यतायाः पूर्णालोकेन विश्वमालोकितं कुर्वन् अविनश्वर गौरवेण महिम्नाच दीप्तएवासी दितिश्रूयते एव । धर्मेषु विज्ञानेषुदर्शनज्योतिषादिषट्शास्त्रेषु भैषज्यतत्त्वेषु पुराणेतिहास शिल्पवाणिज्यादिसर्वविषयेषु सर्वथा सर्वत: शीर्षस्थानमलञ्चकारायमेवPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 174