Book Title: Shaddarshan Darpanam
Author(s): Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 8
________________ +-+-+-+-+-+-+ के प्रस्तावना है +-+-+-+-+-+-+ सर्वदा सर्वेषां कृते सौम्या शान्ता च भारतीया भूमि: सर्वरत्नानां खनि: जनयित्री वा विद्यतेऽतोऽयं भारतवर्षः संपूर्णससारस्य प्रदर्शनागार इत्येवं भूमण्डले प्रसिद्धोऽस्ति । तस्मादेवेदं राष्ट्रप्रकृतेः प्रियतमं निकेतनं जेगीयते । यत: प्रकृतिदेव्या विभिन्नाया मूर्तेरेकत्र समावेशः पूर्णरूपेण विकसितो भावः यत्र तत्र दृश्यते । तद्यथा-क्वचिदुत्तुङ्गशृङ्गसमन्विता हिमधवलमाला, क्वचिदुत्तालतरङ्गो भीषणोनीलवर्णः सलिलपूर्ण:समुद्रः, क्वचिदतिदूरप्रवाहिनी महावर्त्तमयी विस्तीर्णाऽनेका स्रोतस्विनी, क्वचिद्वालुकाराशिनिमिता विभीषिकायाः साक्षान्मूत्तिर्मरुभूमिः, क्वचिन्महादुर्दान्तहिंस्रकश्वापद संकुल बुद्धिजीविद्विपदजनविहीना महारण्यानी, क्वचित्सौधमालापरिशोभिता कोलाहलपूर्णा सुन्दरीनगरी, क्वचिन्नानाविध सुन्दरमधुरफलपुष्प सुशोभितं नयनाभिरामं सुरम्यमुपवनं, क्वचिच्च लघुगुरुलतावेष्टित-सुमधुरवाक्पक्षिनिनादपूर्णः सुविशालवृक्षराजि:, कापि श्यामलशस्यपरिशोभितकृषकजनपरिलक्षितानि विविधशस्यक्षेत्राणि, क्वापि योगमग्नतपस्विमहात्मनां शान्तिरसास्पदं तपोवनमादि सर्वदा सर्वेषां दृष्टिपथमलङ्करोति । अयमस्माकं देशो विभिन्न भाषाभाषिणां विभिन्नधर्मावलम्बिनां विभिन्नजातीनामावासभूमिरित्यनेकजातिवर्णभाषाधर्मस्वभावाचारविचार

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 174