Book Title: Shad Darshan Samucchay
Author(s): Luigi Suali
Publisher: Asiatic Society
________________
१४८
षड्दर्शनसमुच्चयः सटोका।
चविशेषणं द्रष्टव्यम् । २ । तथेन्द्रियाणामत्यधिष्ठाता, करणखात्, यथा दण्डचक्रादौनां कुलालः । ४ । विद्यमानभोककं शरीरं, भोग्यत्वात्, भोजनवत् । यश्च भोका स जीवः । । ।
अथ माध्यविरुद्धसाधकत्वाविरुद्धा एवैते हेतवः । तथाहि । 5 घटादौनां कर्नादिरूपाः कुम्भकारादयो मूर्ता अनित्यादिख
भावाश्च दृष्टा इति । अतो जौवो ऽप्येवंविध एव सिध्यति । एतद्विपरीतश्च जौव इष्ट इति । अतः माध्यविरुद्धसाधकलाविरुद्धत्वं हेवनामिति चेत् । न, यतः खा संसारिणो जीवस्या
टकर्मपुद्गलवेष्टितत्वेन मशरोरत्वात् कथंचिन्मूर्तत्वासायं दोषः । 10 तथा रूपादिज्ञानं क्वचिदाश्रितं, गुणत्वात्, रूपादिवत् । ६ ।
तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं, कार्यत्वात्, घटादिवत् । ७ । न च परौरे तदाश्रितत्वस्य तदुपादानत्वस्य चेष्टत्वात्मिद्धसाधनमित्यभिधातव्यं, तत्र तदाश्रितत्वतदुपादानत्वयोः प्राक्प्रतिव्यूढत्वात् । तथा प्रतिपक्षवानथमजीवशब्दः, 15 व्युत्पत्तिमच्छुडूपदप्रतिषेधात् । यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् । यथाघटो घटप्रतिपक्षवान् । अत्र घटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च घटस्य पदस्य प्रतिषेधः । अतो ऽवश्यं घटलक्षणेन प्रतिपक्षेण भाव्यम् । यस्तु न
प्रतिपक्षवान्, न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधः, 20 यथाखरविषाणशब्द अडित्य इति वा । प्रखरविषाणमित्यच
खरविषाणखक्षणस्याशद्धस्य सामासिकस्य पदस्य निषेधः । पत्र व्युत्पत्तिमत्त्वे मत्यपि शुद्धपदत्वाभावाविपक्षो नास्ति । अडित्य
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196