Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 6
________________ भूमिका अथैष शब्दकौस्तुभविषये प्रसङ्गात् कश्चन उदन्तविशेषः प्रकाश्यतेतत्र स्वाध्यायोऽध्येतव्य इति विधिबोधितं वेदाध्ययनम्, ते च साङ्गा अध्येतव्या इति शिक्षादिपर्यालोचनेन स्पष्टं प्रतीयते-'तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते' इति । वेदाङ्गेषु मुखमिव प्रधानमिदं व्याकरणम्, 'तेषु च इन्द्रचन्द्रादिभेदेन अष्टधा मिनेषु महेश्व. रप्रसादलब्धमिदं सर्वानतिशय्य वर्तमानमध्ययनाध्यापनाभ्यां सर्वत्र प्रस्तं सूत्रजातं 'दर्भपवित्रपाणिराचार्यः प्राङ्मुख उपविश्य महता प्रयत्नेन प्रणयति स्मेति तत्र २ आकरे भगवता अधिगतयाथातथ्थेन विदितवेदितव्येन पतञ्जलिना प्रतिपादितम्।। ___ न खलु कश्चिदस्य पाणिनीयतन्त्रस्य सर्वशास्त्रोपकारकत्वे विप्रतिपत्रः नापि वेदाइत्त्वे महेश्वरोपदिष्टाक्षरसमाम्नायापरपर्यायश्रुतिमूलकत्वात् । गोनर्ददेशे भगवतः पाणिनेराचार्यस्याऽञ्जलो यतोऽयं सन्ध्याकरणसमये पतितः, अतश्च पतञ्जलिरिति अभिधानमापनस्तत्रभवान भुजगपतिरेव तद्रूपेणावतीर्णस्तपःप्रभावादिदं सूत्र जातं व्याख्यानेन समलञ्चकार ।कस्को न जानात्यस्य जगतीतले आसेतुशीताचलं प्रथितस्य तपणेविशेषस्य महिमातिशयम् , निखिलशब्दधर्मिकसाधुत्वप्रकारकयथार्थज्ञानवान् स एष. योगाचार्यः, यदुक्तिजाते इदानीन्तनानामपि श्रुतितुल्यः समादरः । तत्प्रणीतो नितरामेषग म्भीरतरो भाष्याब्धिः । तत्सारमादित्सुना भटोजीदीक्षितेन बहुतरायाससहिष्णुना तत्रो पजायमानं श्रमातिशयमविगणय्य विष्णुनेव समुन्मथ्य भाष्योदधिं ततः समुश्तमिदं शब्दकौस्तुभो नाम ग्रन्थरत्नम् । अत्र च काशिकादितः महाभाष्यस्य गूढाभिप्रायवर्णने. पूर्वोत्तरग्रन्थविरोधपरिहारे च ग्रन्थकर्तुः सातिशयोऽभिनिवेशो दरीहश्यते । ग्रन्थप्रण. यनकौशलं च विदुषां लोचनपथगोचरोभूतममन्दानन्दसन्दोहे जनयिष्यति इत्यत्र नास्तिसन्देहावसरः, तदवेक्षणस्यैव तत्रिवर्तकत्वात् । निखिलविद्यासंभारभासुरः पदवाक्यप्रमाणपारावारपारीणः श्रीमान् भट्टोजिदीक्षितः कदा कतमंदेशमध्युवासेत्यादिकं यद्यपि बहुभिनिर्णीतम् , अथाप्येतस्य द्राविडपञ्चकातिरि. कत्वे न कमपि दृढतर हैतुमुत्पश्यामः । प्रत्युत पृथ्वीमण्डलमौलिमण्डनमणेः काशीस्थस्य महाराष्ट्रज्ञातिसमुद्भुतस्य शेषोपाभिधस्य श्रीकृष्णपन्तस्यान्तेवासी इति । "निर्विशेषमहं शेषाच्छेषकृष्णं गुरुं भजे । योमामशेषाः शेषोक्तीविशिष्यैवाध्यजीगपत् ॥१॥ इति प्राचीनतरे गवर्नमेण्ट संस्कृतकालेज्सरस्वतीभवनस्थिते शब्दकौस्तुभपुस्तके उपलम्मात् वाग्देवीयस्य जिह्वाग्रे नरीनति सदा मुदा ॥ भट्ठोजीदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ इत्यनेन रंगोजीमट्टस्य भ्राता इति वैयाकरणभूषणे कोण्डमटेन स्फुट प्रतिपादि. तत्वात् स्वरवैदिकयो गयोमध्ये विशेषेण ऋक्शाखोदाहरणदानाच तस्य द्राविडपञ्च. कान्तर्भूतता दाक्षिणात्यता कशाखीयता च अस्मत्समता ॥ "शेवई इति प्रसिद्धा काचन जातिरधुनापि दाक्षिणात्येषु वर्तमाना गौडसारस्वतापरपर्याया उपलभ्यते तस्या. मेव जनिरेतेषां तेन गौडसारस्वतत्वं दाक्षिणात्यता ऋक्शाखीयता चेति सर्वमुपपत्ते

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 308