Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादप्रथमाह्निके
यत्तु तैरुक्तं शानजंशे "कर्त्तरि कृत् इति व्याकरणं शक्तिग्रा हकमस्तीति तदप्यापाततः, कृद्वाक्यशेषोऽयमनिर्दिष्टार्थेषु ण्वुलादिषूपतिष्ठते न तु शत्रादिषु स्थान्यर्थेन निराकाङ्क्षत्वादिति वक्ष्यमाणत्वात् । आकाङ्क्षितविधानं ज्याय इति न्यायात् । अन्यथा क्रियमाण इति कर्मणि शानचो दौर्लभ्यापत्तेश्च । किञ्च "कर्त्तरि कृतू" इति यत्कर्तृग्रहणं तदेव "लः कर्मणि" इत्यत्राप्यनुवृत्तं, तत्कथं कृतां ति• डां च वैलक्षण्यम् ? अम्यलभ्यत्वादेरुभयत्र साम्यात् ।
39
-
यत्तु नामार्थयोरभेद एव संसर्ग इति हि शानजादौ कर्त्ता वाच्य इत्युक्तम्, तत्तु पचतिकल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधात्तिङ्क्ष्वपि तुल्यम् । तस्मात्पररीत्या न कश्चिच्छत्रन्तात्तिङन्ते वैष म्यहेतुः । अस्मद्रीत्या तु "भावप्रवानमाख्यातं, सत्यप्रधानानि नामानि” इति निरुक्तकारोक्तेः प्रत्ययार्थ प्राधान्यमात्सर्गिकं तिषु त्यज्यते, 'प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् इति सूत्राच्च । शतृशानज्विधौ रूपविधौ च भाष्येऽपि स्फुटमेतत् । 'पाचको व्रज. ति' इतिवत् 'पचतिव्रजति' इति प्रयोगोऽप्यत एव नोपपद्यते, पचतो. रूपं पचन्ति रूपमित्यादौ रूपबाद्यन्ते द्विवचनादिकञ्च न भवति। तस्मा चिषु कृत्सु च विशेषणविशेष्यभावव्यत्यासमात्रमस्तीति वक्ष्यते ।
""
यत्त भट्टैरुकं - कर्त्तरि यदेकत्वं तत्रैकवचनं तिबिति लादिविधेः “ह्येकयोः” इत्यादेश्चैकवाक्यतया व्याख्यानान्न कर्तुर्वाच्यता सू त्रादायातीति, तदप्यापाततः । द्विवचनादिसंज्ञा ह्यादेशनिष्ठा, ततश्च तद्विधिना "ह्येकयोः" इत्यस्य एकवाक्यता, न च तत्र कर्त्त· रीत्यस्ति, यद् द्वित्वादिविशेषणतया कथञ्चिद्योज्येत । लविधितिबादिविध्योरप्येकवाक्यतास्तीति चेत् ? सत्यम्, वाक्यैकवाक्यता सा, न तु पदैकवाक्यता आदेशविधेर्लेविधिलभ्य लकारानुवादेन प्रवृत्तेः । लविधौ कर्तृग्रहणम् । स च द्विवचनादिसंज्ञा विनिर्मुक्त एव । अत एव आदेशस्मारिता लकारा बोधका इति पक्षे एकत्वादिमानायाऽऽदेशा एव शरणीकर्तव्याः । एवं गलादौ तिबादिद्वारकं लिडादिस्मरणं कल्प्यमिति महदेव गौरवम् । न च परम्परासम्ब न्धेन णलेव बोधकः, वृत्तिशून्यत्वात् । अत एवापभ्रंशानां साधुस्मारकताभ्युपगमस्तवापीति दिक् ।
तस्मात् " पूर्वत्रासिद्धम् " इत्यादौ यथा महार्यारोपेणैव व्या. ख्यानं सर्वसंमतं तथा शास्त्रीयप्रक्रियायां सर्वत्र ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 308