Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
स्थानिनां बोधकत्वनिराकरणेनादेशानां बोधकत्वनिरूपणम्। ५ काचित्कः प्रासङ्गिकस्तयेहापि लोकप्रसिद्ध दर्शनान्तरसिद्धं च प. दार्थजातमुपजीव्य शब्दमात्रव्युत्पादनं न विरुध्यते इति चेत् ? अ. स्तु तावदेवं, तथापि डोप्रभृतिव्युत्पादनं निष्फलमेव; इति चेत् ? अत्रोच्यते, गौस्तिष्ठति देवदत्तः पचतत्यादयः शृङ्गमाहिकया ता. वजन्मसहस्रेणापि बोधयितुं बोर्बु चाशक्या:, आनन्यात् । अतः प्रकृतिप्रत्ययविभागकल्पनारूपो लघुभूत उपायः समाश्रीयते लिपिवत् । आरोपित एव च तत्र सम्बन्धः। प्रसिद्धो हि स्थूलारुन्धती. शाखाचन्द्रादिन्यायो लोके, पञ्चकोशावतरणन्यायश्चोत्तरमीमांसा. याम् । तात्पर्यविषयाबाधाच्च प्रामाण्यम् । एषैव हर्थवादेष्वपि गतिः। आत्मवपोखेदनप्रभृतीनां बाधेऽपि तात्पर्यविषयीभूतस्य प्राशस्त्यस्याबाधितत्वात् । उक्तं च हरिणा
उपायाः शिक्षमाणानां बालानामुपलालनाः । असत्ये वर्त्मनि स्थित्वा ततः सत्यं समोहते ॥ इति ॥
उपेयप्रतिपत्यर्थी उपाया अव्यवस्थिताः । इति च । अत एव हि केचित्सुप्रत्ययं विदधति, अपरे सिम् । तथा सू. त्ररीत्या 'पाठितम्' इत्यत्र इतप्रत्ययः, भाष्यरीत्या तप्रत्ययः, सूत्ररीत्या तावानिति वतुप "डावतावर्थवैशेष्यात्" इति वार्ति कोक्तरीत्या डावतुरिति दिक् ।। ___ एतेन 'पचति' इत्यादी आदेशैः स्मार्यमाणा लडादयो बोधका इति वदन्तः परास्ताः। तथा हि, वृद्धव्यवहाराच्छक्तिग्रह इति नि. विवादम्। ततश्च प्रयोगसमवायिनामेव तिप्रभृतीनां शक्तिः सिध्यति, न त्वलौकिकानां लादीनाम् । एवं डुपचष् डुकृञ् इत्यादिप्रकृतयो विच्. क्विबादिप्रत्ययाश्च न शक्ताः किन्तु अपाक्षीत पपाच पापच्यते करोति चर्करीति इत्यादिप्रयोगसमवायिनः अपाक् पपाच् इत्यादय एव । ___ श्रूयमाणेन दुपचप्रभृतीनां स्मरणं तेनार्थबोध इति चेत् ? न, लाघवाद्यवस्थितत्वाच्च श्रूयमाणानामेवार्थसम्बन्धकल्पनात् , औ. पक्षिकस्य स्मरणकल्पने गौरवात् , अव्यवस्थापत्तेश्च । 'पचति(१) दे. वदत्तः', 'पवन्तं तं पश्य' इति तिशतृभ्यां स्मारितस्य लट एव बोधकत्वे एकत्र आधाराधेयभावेन संसर्गेण देवदत्ते आख्याताओं यत्नो विशेषणामितरत्र तु अभेदेन संलगंण कदर्थः कर्चा विशेषणमिति त्वात्स. द्धान्तभङ्गापत्तश्च । एतेन कत्रधिकरणे आख्यातार्थत्वं कर्तुनिरस्य जज. भ्यमानाधिकरणे शानजथत्वं स्वीकुर्वन्तो मीमांसका अपि परास्ताः । (१) 'दोदनम्' क..

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 308