Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ----------- ----- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
१ उत्क्षिमाध्य.. चम्पावणेनं. सू.१
ज्ञाताधर्म
उत्प्लवन्ते नधादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका-ये शुभा- कथानम्.
शुभमाख्यान्ति लड्डा-महावंशानखेलका महा:-चित्रफलकहस्ता भिक्षाका: तूणइल्ला-तूणाभिधानवाचविशेषवन्तः तुम्बवी-
|णिका-वीणावादका अनेके च ये तालाचरा:-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसे विता या सा तथा, 'आरामुज्जाण- ॥२॥ अगडतलायदीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पा-
दिमदृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड'त्ति अवटा:-कूपास्तडागानि प्रतीतानि दीर्घिकाः-सारण्यः, 'वप्पिण'त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उबिद्धविपुलगंभीरखायफलिहा' उद्विद्ध-उण्डं विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरि विस्तीर्ण अधः संकटं परिखा च अध उपरि च समखातरूपा यस्खाः सा तया, 'चक्कगयमुसुंडिओरोहसयग्घिजम-16 लकवाडघणदुप्पषेसा' चक्राणि-अरघट्टयत्रिकाचक्राणि गदाः-प्रहरणविशेषाः, मुसुण्ख्योऽप्येवं, अवरोध:-प्रतोलीद्वारेष्ववान्तर-18
प्राकारः संभाव्यते, शतभ्यो-महायाप्यो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां पन्ति यमलानि-समसंस्थितद्वयरूपाणि 18 यानि कपाटानि धनानि च-निच्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुटिलवंकपागारपरिखिता' धनु:-कुटिलं-18
कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैवृत्तरचितैः चर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवनिर्विराजमाना-शोभमाना या सा तथा 'अहालयचरिषदारगोपुरतोरणउन्न- यसुविभत्तरायमग्गा' अट्टालका:-प्राकारोपरिवाश्रयविशेषाः चरिका-अटहस्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि
अनुक्रम
॥२॥
चम्पा-नगर्या: वर्णनम्
~14

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 522