Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 12
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ---------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: |१उत्क्षि प्रत सूत्रांक ज्ञाताधर्म- विशेषः १, उच्यते, काल इति सामान्यकालः अवसपिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा कथाङ्गम्. सुधर्माखामी च बभून, अथवा तृतीयवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तविशेषभूतेन । साध्य हेतुना 'चंपा नाम नपरी होत्थति अभवत् आसीदित्यर्थः, ननु चेदानीमपि सास्ति किं पुनरधिकृतग्रन्थकरणकाले , तत्कथ- चम्पावर्ण॥१॥ मुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकान्थवर्णितविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वपणओ'ति चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चार्य-कद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिर्वद्धिमुपगता स्तिमिता-भय18 वर्जितत्वेन स्थिरा समृद्धा धनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः 'पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनां | सद्भावाअना:-नगरीवास्तव्यलोका जानपदाच-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणम-10 णुस्सा' मनुष्यजनेनाकीणों-संकीणों, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं, 'हलसयसहस्स-18 संकिट्टवियट्ठलट्ठपन्नत्तसेउसीमा' हलाना-लाङ्गलानां शतैः सहस्रैश्च शतसहा -लक्षैः संकृष्टा-विलिखिता विकृष्ट-दरं यावदविकृष्टा वा-आसना लष्टा-मनोज्ञा कपकाभिमतफलसाधनसमर्थखात् 'पण्णत्ते'ति योग्या कृता बीजवपनस्य सेतुसीमा-12 मार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तजनIS पदस्थ लोकबाहुल्य क्षेत्रबाहुल्य चोक्तं 'कुकुडसंडेयगामपउरा' कुकुटा:-ताम्रचूडा पाण्डेयाः-पण्डपुत्रकाः पण्डा एव तेषां ग्रा. ॥ १ ॥ |मा:-समूहास्ते प्रचुरा:-प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुकुटान् पोषयति पण्डांच करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नोवंप्रकारवस्त्वभावेन प्रमोदो जनस्स स्यादिति, अनुक्रम चम्पा-नगर्या: वर्णनम् ~12

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 522