________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ---------- -------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
|१उत्क्षि
प्रत
सूत्रांक
ज्ञाताधर्म- विशेषः १, उच्यते, काल इति सामान्यकालः अवसपिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा कथाङ्गम्. सुधर्माखामी च बभून, अथवा तृतीयवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तविशेषभूतेन ।
साध्य हेतुना 'चंपा नाम नपरी होत्थति अभवत् आसीदित्यर्थः, ननु चेदानीमपि सास्ति किं पुनरधिकृतग्रन्थकरणकाले , तत्कथ- चम्पावर्ण॥१॥ मुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकान्थवर्णितविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वपणओ'ति
चम्पानगर्या वर्णकग्रन्थोऽत्रावसरे वाच्यः, स चार्य-कद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिर्वद्धिमुपगता स्तिमिता-भय18 वर्जितत्वेन स्थिरा समृद्धा धनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः 'पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनां |
सद्भावाअना:-नगरीवास्तव्यलोका जानपदाच-जनपदभवास्तत्रायाताः सन्तो यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणम-10 णुस्सा' मनुष्यजनेनाकीणों-संकीणों, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं, 'हलसयसहस्स-18 संकिट्टवियट्ठलट्ठपन्नत्तसेउसीमा' हलाना-लाङ्गलानां शतैः सहस्रैश्च शतसहा -लक्षैः संकृष्टा-विलिखिता विकृष्ट-दरं यावदविकृष्टा वा-आसना लष्टा-मनोज्ञा कपकाभिमतफलसाधनसमर्थखात् 'पण्णत्ते'ति योग्या कृता बीजवपनस्य सेतुसीमा-12
मार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अनेन तजनIS पदस्थ लोकबाहुल्य क्षेत्रबाहुल्य चोक्तं 'कुकुडसंडेयगामपउरा' कुकुटा:-ताम्रचूडा पाण्डेयाः-पण्डपुत्रकाः पण्डा एव तेषां ग्रा. ॥ १ ॥ |मा:-समूहास्ते प्रचुरा:-प्रभूता यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थ कुकुटान् पोषयति पण्डांच करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नोवंप्रकारवस्त्वभावेन प्रमोदो जनस्स स्यादिति,
अनुक्रम
चम्पा-नगर्या: वर्णनम्
~12