________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्धः [१] ----------------- अध्ययनं - -------- ------ मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
'गोमहिसगवेलगप्पभूया' गवादयः प्रभूता:-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः 'आयारवंतचेयजुबइविविहसपिणविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्पतरुणीमामिति हदयं यानि विविधानि संनिविष्टानि संनिवेशनानि पाटकास्तानि बहुलानि-बहुनि यस्यां सा तथा 'उक्कोडियगायगंठिमेय-19 भिडतकारखंडरक्खरहिया' उक्कोडा उत्कोटा-लश्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयव विशेषान् कव्यादेः सकाशाद्रन्थिकार्षापणादिपोहलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः-चारभटा बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला पा एभी रहिता या सा तथा, अनेन 18 तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवहुवा' निरुपद्रुता अविद्यमानराजादिकतोपद्रवेत्यर्थः, 'सुमिक्षा सुष्टु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्यमुहावासा' विश्व-13 | स्तानां निभेयानामनुत्सुकाना वा सुखा-सुखखरूपः शुभो वा आवासो यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनि-2
वुयमुहा' अनेकाः कोटयो द्रव्य संख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः ते कौटुम्बिकै:-कुटुम्बिभिवाकीणों-T संकुला या सा तथा सा चासो निर्वता च-संतुष्टजनयोगात् संतोपवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च. वेति कर्मधारयः, 'नडनद्दगजल्लमल्लमुट्ठियवेलंवगकहकपवकलासकआइक्खयलंखमंखतूणहल्लतुंबवीणियअणेग-15 तालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्चका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिमिः प्रहरन्ति विडम्बका-विदूषका: कथकाः-प्रतीताः प्लवका-ये
अनुक्रम
Halaunciarary.org
चम्पा-नगर्या: वर्णनम्
~13