________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं -1, ----------- ----- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
१ उत्क्षिमाध्य.. चम्पावणेनं. सू.१
ज्ञाताधर्म
उत्प्लवन्ते नधादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका-ये शुभा- कथानम्.
शुभमाख्यान्ति लड्डा-महावंशानखेलका महा:-चित्रफलकहस्ता भिक्षाका: तूणइल्ला-तूणाभिधानवाचविशेषवन्तः तुम्बवी-
|णिका-वीणावादका अनेके च ये तालाचरा:-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसे विता या सा तथा, 'आरामुज्जाण- ॥२॥ अगडतलायदीहियवप्पिणगुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामा उद्यानानि-पुष्पा-
दिमदृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड'त्ति अवटा:-कूपास्तडागानि प्रतीतानि दीर्घिकाः-सारण्यः, 'वप्पिण'त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उबिद्धविपुलगंभीरखायफलिहा' उद्विद्ध-उण्डं विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरि विस्तीर्ण अधः संकटं परिखा च अध उपरि च समखातरूपा यस्खाः सा तया, 'चक्कगयमुसुंडिओरोहसयग्घिजम-16 लकवाडघणदुप्पषेसा' चक्राणि-अरघट्टयत्रिकाचक्राणि गदाः-प्रहरणविशेषाः, मुसुण्ख्योऽप्येवं, अवरोध:-प्रतोलीद्वारेष्ववान्तर-18
प्राकारः संभाव्यते, शतभ्यो-महायाप्यो महाशिलामय्यः याः पातिताः शतानि पुरुषाणां पन्ति यमलानि-समसंस्थितद्वयरूपाणि 18 यानि कपाटानि धनानि च-निच्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुटिलवंकपागारपरिखिता' धनु:-कुटिलं-18
कुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैवृत्तरचितैः चर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवनिर्विराजमाना-शोभमाना या सा तथा 'अहालयचरिषदारगोपुरतोरणउन्न- यसुविभत्तरायमग्गा' अट्टालका:-प्राकारोपरिवाश्रयविशेषाः चरिका-अटहस्तप्रमाणो नगरप्राकारान्तरालमार्गः द्वाराणि
अनुक्रम
॥२॥
चम्पा-नगर्या: वर्णनम्
~14