Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्धः [१] ----------------- अध्ययनं - -------- ------ मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
'गोमहिसगवेलगप्पभूया' गवादयः प्रभूता:-प्रचुरा यस्यामिति वाक्यं गवेलका-उरभ्राः 'आयारवंतचेयजुबइविविहसपिणविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च-तरुणीनां पण्पतरुणीमामिति हदयं यानि विविधानि संनिविष्टानि संनिवेशनानि पाटकास्तानि बहुलानि-बहुनि यस्यां सा तथा 'उक्कोडियगायगंठिमेय-19 भिडतकारखंडरक्खरहिया' उक्कोडा उत्कोटा-लश्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयव विशेषान् कव्यादेः सकाशाद्रन्थिकार्षापणादिपोहलिका भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः-चारभटा बलात्कारप्रवृत्तयः तस्कराः-तदेव-चौर्य कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा-दण्डपाशिकाः शुल्कपाला पा एभी रहिता या सा तथा, अनेन 18 तत्रोपद्रवकारिणामभावमाह, 'खेमा' अशिवाभावात् 'निरुवहुवा' निरुपद्रुता अविद्यमानराजादिकतोपद्रवेत्यर्थः, 'सुमिक्षा सुष्टु-मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्यमुहावासा' विश्व-13 | स्तानां निभेयानामनुत्सुकाना वा सुखा-सुखखरूपः शुभो वा आवासो यस्यां सा तथा, 'अणेगकोडीकोटुंबियाइण्णनि-2
वुयमुहा' अनेकाः कोटयो द्रव्य संख्यायां खरूपपरिमाणे वा येषां ते अनेककोटयः ते कौटुम्बिकै:-कुटुम्बिभिवाकीणों-T संकुला या सा तथा सा चासो निर्वता च-संतुष्टजनयोगात् संतोपवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च. वेति कर्मधारयः, 'नडनद्दगजल्लमल्लमुट्ठियवेलंवगकहकपवकलासकआइक्खयलंखमंखतूणहल्लतुंबवीणियअणेग-15 तालाचराणुचरिया' नटा-नाटकानां नाटयितारो नर्चका-ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिमिः प्रहरन्ति विडम्बका-विदूषका: कथकाः-प्रतीताः प्लवका-ये
अनुक्रम
Halaunciarary.org
चम्पा-नगर्या: वर्णनम्
~13

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 522