Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थानादस्माद्रजन्त्वन्यत्खीकरोमि भुवं त्विमाम् ॥ भूतानि राक्षसा वापिस.दे. येऽत्र तिष्ठन्ति केचन। ते सर्वेऽप्यपगच्छन्तु देवपूजां करोम्यहम् ॥ एतैर्मन्त्रैः सर्षपान्दिक्षु विदिक्षु च विकीर्य वामपादेन भूमिं त्रिवारं ताडयेत् । ततः शरीरशुद्धयर्थं खदक्षिणहस्ते जलं गृहीत्वा खदक्षिणवामनेत्रयोरुदकस्पर्श कुर्यात् ॥ ___ अथ कलशार्चनम् ॥ खवामभागे अक्षतपुञोपरि जलपूरितं कलशं संस्थाप्य तत्र वरुणावाहनम् ॥ तत्त्वायामीत्यस्य शुनःशेप ऋषिः । त्रिष्टुप् ।
छन्दः । वरुणो देवता । वरुणावाहने विनियोगः ॥ ॐतत्त्वायामिन्ब्रह्म-11 Sणाचन्दमानस्तदाशास्त्तेयजमानोहविभिः ॥ अहेडमानोबरुणेहबोद्ध्यु। रेशसमान आयुरप्रमोपील ॥४॥ गङ्गे च यमुने चैव गोदावरि 12 सरखति । कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु ॥ ॐ भूर्भुवः। खः अस्मिन्कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि
१ “ॐ भूर्भुवः स्वः” स्थानेऽनुपनीतानां वैदयादीनां "ही" इति पदं देयम् । यत्र यत्र ॐकारस्तत्र सर्वत्रैवं बोध्यम् ।
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42