Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AVAAAAAAVANAMAVASAWAAAAAAAG अमुकदेवः सुप्रतिष्ठितो वरदो भव इति पुष्पाण्यक्षतान्या प्रतिमादौ निदध्यात् ॥ तत आवाहनमुद्रां प्रदर्शयेत् ॥ आसनम् ॥ ॐ पुरुषऽए-II वेद सय्यद्भूतय्यचभाव्यम् । उतामृतत्त्वस्येशानीयदन्नैना तिरोहति | ॥ ३ ॥ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् । आसनं च मया | दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः आसनं समर्पयामि ॥ पाद्यम् ॥ ॐ एतावानस्थमहिमातोज्यायाश्चपूरुषः ॥ पादो विश्वाभूतानि त्रिपादस्यामृतन्दिवि ॥ ३३ ॥ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् । पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः पाद्यं समर्पयामि ॥ अय॑म् ॥ ॐ धामन्तेविश्वम्भुवनमधिश्रितमन्त? समुद्रेहान्तरायुषि ॥ अपामनीकेसमिथेय आभू १ हस्ताभ्यामञ्जलिं बद्धाऽनामिकामूलपर्वतः । अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा स्वावाहनी स्मृता ॥ २ आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् । करस्थमातृकाम्भोजे चैतन्यं पुष्पसञ्चये ॥ संयोज्य ब्रह्मरन्ध्रेण मूर्तावावाहयेत्सुधीः । देवं सुषुम्णामार्गेण चानीय ब्रह्मरन्ध्रकम् ॥ वामनासापुटे ध्यात्वा नियोन्तं वाजलिस्थितम् ॥ पुष्पमारोप्य तत्पुष्पं प्रतिमादौ निधापयेत् ॥ इति शारदातिलके। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42