Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri

View full book text
Previous | Next

Page 38
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जानामि तवार्चनम् । पूजां चैव न जानामि क्षमख परमेश्वर ! ॥ २ ॥ गतं पापं गतं दुःखं गतं दारिद्यमेव च ॥ आगता सुखसम्पत्तिः पुण्योऽहं ! तव दर्शनात् ॥ ३॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मा-12 त्कारुण्यभावेन रक्ष मां परमेश्वर ॥ ४ ॥ मत्रहीनं क्रियाहीनं भक्तिहीनं । सुरेश्वर । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥ ५ ॥ यदक्षरपदभ्रष्टं मात्राहीनश्च यद्भवेत् ॥ तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर ॥६॥ यहत्तं भक्तिभावेन पत्रं पुष्पं फलं जलम् । गृहाण कृपया देव तत्त्वं मे ! जगदीश्वर ॥ ७॥ भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ त्वयि KI जातापराधानां त्वमेव शरणं मम ॥ अर्पणम् ॥ हस्ते जलं गृहीत्वा ॥ अनेनाऽऽवाहनाऽऽसनपाद्याशीचमनीयस्नानवस्त्रोपवीतगन्धाक्षतपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणारार्तिक्यप्रदक्षिणामत्रपुष्पाञ्जलिरूपैः षोडशोप SAGAVARANOAAAAA रचना निद्रा समाधिस्थितिः। सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥ करचरणकृतं वाकाय कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्षमख जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42