Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri
Catalog link: https://jainqq.org/explore/020661/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10185 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** **** ***** **业** feveng Javaluation . . .. 「 173519 ndir@kobatirth 了......... वैदिकः पौराणिकश्च *******於冷冷冷冷冷冷冷冷冷冷冷課 ई सर्वदेवमामान्यो देवपूजनप्रयोगः॥ 求教...... ************* MIT ...... Xa ...... ... ............ Lux g e | XXXXXXXXXXXXXXX 。 * * * 出生 || **** ****业*** :: : **** *** * * 歌 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir படியாறு அவர் பாடிய மாயாயாயாய ப ம மம பாபா " Immediaாயாளப்பா பபாய்யாவை பொtinumeramaniirmmuniNminimi Apil Hinitimittumittaaiகாணாபாய்யான படி பாராயா தாயகாய கானோபாலாகலமாகையாக For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स. पू. १ www.kobatirth.org वैदिकः पौराणिक सर्व देव सामान्यो देव पूजन प्रयोगः ॥ ( अमृतवर्षिणी टिप्पणीसमन्वितः ) संयोजक:- शास्त्री अमृतलाल त्रिकमजी आचार्य. ( सौराष्ट्र देशान्तर्गत जामनगर निवासी ) अथ पञ्चायतन देव ता स्थापन प्रकारः ॥ श्रीशिवपञ्चायतन, श्रीविष्णुपञ्चायतन. श्रीसूर्यपञ्चायतन. श्रीदेवीपञ्चायतन. श्रीगणेशपञ्चायतन. विष्णु. शिव विष्णु. २ ३ २ विष्णु सूर्य. शिव. गणेश. शिव. गणेश. २ ३ २ ३ २ ३ शिव. 25 विष्णु. १ १ देवी. गणेश. देवी. सूर्य. देवी विष्णु सूर्य. गणेश देवी. ५ ४ ५ * ५ ४ १ ४ ५ सूर्य. १ Acharya Shri Kailassagarsuri Gyanmandir देवी. १ For Private and Personal Use Only शिव. ३ गणेश. १ सूर्य. ४ १ शम्भो मध्यगते हरीनहर भूदेव्यो हरौ शङ्करेभास्येनागसुता रखौ हरगणेशाजाम्बिकाः स्थापिताः ॥ देव्यां विष्णुहरैकदन्तरवयो लम्बोदरेऽजेश्वरेनार्याः शङ्कर भागतोऽतिसुखदा व्यस्तास्तु ते हानिदाः ॥ Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्रीगणेशाय नमः ॥ कर्ता प्रातःकाले मङ्गलं स्नानं कृत्वा अहते अधरी-स.दे. योत्तरीये प्रक्षालिते वा शुद्धे श्वेते वस्त्रोपवस्त्रे धृत्वोपलिप्ते शुद्धदेशे गृहे। पूजा श्रीपादियज्ञियवृक्षकाष्ठनिर्मिते दारुपीठे कुशकम्बलायन्यतरास्तृते । शुभासने प्राङ्मुख उदङ्मुखो वोपविश्य प्रातःसन्ध्यां कृत्वा खेष्टदेवस्य पूजनं कुर्यात् ॥ तत्रादौ शिखाबन्धनम् । हस्ते जलमादाय । मानस्तोक० इति मन्त्रस्य कुत्स ऋषिः । जगती च्छन्दः । एको रुद्रो देवता । शिखाबन्धने 1 विनियोगः ॥ ॐमानस्तोकेतनयेमानऽआयुषिमानोगोषमानोऽअश्वेपुरी-1 रिषः ॥ मानौवीरान्द्रभामिनौवधीहविष्म॑न्तः समित्त्वाहवामहे ॥१६॥ ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने । तिष्ठ देवि शिखाबन्धेश |चामुण्डे चापराजिते ॥ विष्णोर्नामसहस्रेस्तु शिखावन्धं करोम्यहम् ॥ इति मंत्रेण शिखां बधीयात् ॥ खदक्षिणवामकरयोः कुशपवित्रं धारयेत् ॥ १ ब्राह्मणस्य सितं वस्त्रं माञ्जिष्ठं नृपतेः स्मृतम् । पीतं वैश्यस्य शूद्रस्य नीलं मलवदिष्यते ॥ मनुः ॥ २ मध्ये तु बहुचाश्चैव निबनीयुः शिखां ततः । माध्यन्दिनाश्च ये विप्राः पार्श्वे दक्षिणतः क्रमात् । वामपाधं तु बध्नीयुर्ये विप्राः सामगायनाः । इति चतुर्विशतितत्त्वे । WAVAYAWA For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rॐ पवित्रैस्त्थोवैष्ण्णव्यौसवितुर्व: प्रसवऽउत्त्पुनाम्म्यच्छिद्रेणपवित्रेण सूर्यस्यरश्म्मिभिः ॥१॥ तस्यते पवित्रपते पवित्रपूतस्ययकामहपूनेतच्छेकेयम् ॥ ४ ॥ अनामामूलदेशेऽथ वामदक्षिणहस्तयोः। पवित्रं साधारयाम्यद्य कौशं या हेमनिर्मितम् ॥ यथा वज्रं सुरेन्द्रस्य यथा चक्र |हरेस्तथा ॥ त्रिशूलं च त्रिनेत्रस्य तथा मम पवित्रकम् ॥ इति वदक्षिण वामकरयोरनामिकामूलदेशे धारयेत् ॥ ततः स्वयं त्रिपुण्ड्रम् ऊध्वपुण्ड्रं वा खिकीयभाले तिलकं कुर्यात् ॥ॐवस्तिनऽइन्द्रोवृद्धश्रवात्स्वस्त्तिनः पूषा-18 विश्ववेदाः । स्वस्त्तिनुस्त्ताोऽअरिष्टनेमिस्वस्त्तिनो बृहस्प्पतिर्दधातुश ॥३६॥ खस्तिस्तु या विनाशाख्या धर्मकल्याणवृद्धिदा। विनायकप्रिया नित्यं ताञ्च खस्तिं ब्रुवन्तु नः ॥ आचमनम् । 'ॐ केशवाय नमः खाहा । |ॐ नारायणाय नमः स्वाहा । ॐ माधवाय नमः स्वाहा । ॐ गोविन्दाय? नमः इति हस्तं प्रक्षाल्य । प्राणायाम कुर्यात् । हस्ते जलमादाय । प्रणवस्य १ अनुपनीतानाम् आचमने। ह्रीं केशवाय नमः। ह्रीं नारायणाय नमः। ह्रीं माधवाय नमः । कहीं गोविन्दाय नमः इति हस्तं प्रक्षालयेत् । AMAGRANUARNAVASAVAAMAVASAwww For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वै.पो. परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री च्छन्दः । भूरादिसप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयः । अग्निवायुसूर्यबृहस्पतिवरुणेन्द्रविश्वेदेवा देवताः । क्रमेण गायत्र्युष्णिगनुष्टुबृहतीपतित्रिष्टुजगत्यश्छन्दांसि। तत्सवितुरित्यस्य विश्वामित्र ऋषिः। |सविता देवता। गायत्री च्छन्दः । आपोज्योतिरित्यस्य प्रजापतिक्रषिः । ब्रह्माग्निवायुसूर्या देवताः। यजुश्छन्दः। सर्वेषां प्राणायामे विनियोगः॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॥ ॐ तत्सवितुर्वरेण्यं भग्गीदेवस्य धीमहि । धियोयोनः प्रचोदयात् ।। ॐ आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः खरोम् ॥ ॐ नमो भगवते वासुदेवाय इति भगवन्नाममंत्रेण वा ॥ एवं पूरककुम्भकरेचकक्रमेण त्रिवार प्राणायाम कुर्यात् ॥ ततः शान्तिसूक्तं पठेत् ॥ १ दक्षिणे रेचयेद्वायु वामेनापूरितोदरम् । कुम्भकेन जपं कुर्यात्प्राणायामो भवेदिति ॥ कात्यायनः । सव्याहृति सप्रणवां गायत्रीं शिरसा सह। त्रिः पठेदायतः प्राणः प्राणायामः स उच्यते ॥ याज्ञवल्क्यः ॥ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ शान्तिसूक्तम् ॥ ॐ आनोभद्राक्रतवोयन्तुविश्वतोदब्धासोsअपरीतासऽउद्भिदः ॥ देवानोयथासमिद्धेऽअसन्नायुवोरविक्षतारोदिवेदिवे ॥ १॥ देवानाम्भद्रासुमतियतान्देवानरातिभिनोनिवर्त्तताम् ॥ देवानासक्ख्यमुपसेदिमावयन्देवानऽआयुरूप्रतिरन्तुजीवसे ॥ २॥ तान्पूर्वयानिविदाहूमहेव्वयम्भगमित्रमदितिन्दक्क्षमस्रिधम् । अर्य्यमणंबरुण सोममुश्चिनासरखतीनसुभगामयस्करत् ॥ ३ ॥ तन्नोवातोमयोभुवातुभेजन्तन्मातापृथिवी तत्पिताद्यौ? ॥ तवााण सोमसुतौमयोभुवस्त्तदश्चिनाशृणुतन्धिष्ण्ण्यायुवम् ॥ ४ ॥ |तमीशानुगतस्तस्त्थुषस्प्पर्तिन्धियजिन्नमवसेहूमहेव्ययम् ॥ पूषानो १ पुराणोक्तं शान्तिसूक्तम् ॥ याः श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः। श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ १॥ किं वर्णयाम तव रूपमचिन्त्यमेतत्किचातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥२॥ हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥३॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAA यथावेदसामसदृधेरैविक्षतापायुरदब्ध ख़स्त्तये ॥ ५॥ खस्त्तिनुऽइन्द्रो-स.दे. वृद्धश्रवार खस्त्तिन पूषाविश्ववेदार ॥ खस्त्तिनुस्त्ताोऽअरिष्टनेमिः पूजा खस्त्तिनोबृहस्प्पतिर्दधातु ॥६॥ पृषदश्वामुरुतत्पृश्निमातराशुभैय्यावानोविदथेषुजग्ग्मयः ॥ अग्निजिह्वामनवत्सूरचक्क्षसोविश्वनोदेवाऽ-18 अवसागमनिह ॥ ७ ॥ भद्रङ्कणभित्शृणुयामदेवाभद्रम्पश्श्येमाक्क्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवासस्तनूभिर्व्यशेमहिदेवहितग्यदायुः |॥ ८॥ शतमिन्नुशरदोऽअन्तिदेवायानचक्काजरसन्तनूनाम् ॥ पुत्रासोयत्रपितरोभवन्तिमानौमद्ध्यारीरिषतायुगन्तो ॥ ९॥ अदितिधौ-8 रदितिरन्तरिक्क्षमदितिर्मातासपितासपुत्रः ॥ विश्वेदेवाऽअदिति-18 पञ्चजनाऽअदितिर्जातमदितिर्जनित्त्वम् ॥१०॥ द्यौःशान्तिरन्तरिक्क्षशाति:पृथिवीशान्तिरापशान्तिरोषधय शान्तिः ॥ वनस्पतयत्शान्ति-11 विश्वेदेवा शान्तिब्रह्मशान्तित्सर्वशान्ति शान्तिरेवशान्तिः सामाशा-15 |न्तिरेधि ॥ ११ ॥ यतोयतत्समीहसेततोनोऽअभयङ्कुरु ॥ शन्न: कुरुष्प ३ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जाम्भ्योभयन्न पशुब्भ्य: ॥१२॥ शान्तिः शान्तिः सुशान्तिर्भवतु ॥ ततो। देवान् प्रणमेत् । श्रीमन्महागणाधिपतये नमः । इष्टदेवताभ्यो नमः। कुलदेवताभ्यो नमः। ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः। वास्तुSदेवताभ्यो नमः । वाणीहिरण्यगर्भाभ्यां नमः। श्रीलक्ष्मीनारायणाभ्यांश नमः। उमामहेश्वराभ्यां नमः। शचीपुरन्दराभ्यां नमः । मातापितृचरण-10 कमलेभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो। नमः । एतत्कर्मप्रधानदेवताभ्यो नमः। पुण्यं पुण्याहं दीर्घमायुरस्त्विति भवन्तो अवन्तु । पुण्यं पुण्याहं दीर्घमायुरस्तु। सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ॥ लम्बोदरश्च विकटो विघ्ननाशो विनायकः । धूम्रकेतु-ISI गणाध्यक्षो भालचन्द्रो गजाननः ॥ द्वादशैतानि नामानि यः पठेच्छृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ सर्वमङ्गलमाङ्गल्ये शिवे For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वै.पौ. सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ सर्वदास.दे. सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्खो भगवान्मङ्गलायतनो पूजा हरिः ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्यावलं | दैवबलं तदेव लक्ष्मीपते ! तेऽत्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिध्रुवा नीतिमतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः। देवा दिशन्तु | नः सिद्धिं ब्रह्मेशानजनार्दनाः॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ सङ्कल्पः ॥ विष्णुर्विष्णुर्विष्णुः। श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे (सप्तमे) वैवखतमन्वन्तरे अष्टाविंशतितमे | कलियुगे कलिप्रथमचरणे भूलॊके भारतवर्षे (भरतखण्डे जम्बूद्वीपे रामक्षेत्रे ४ परशुरामाश्रमे दण्डकारण्ये श्रीगोदावर्याः अमुकदिग्भागे श्रीमल्लवणाब्धेः ।। अमुके तटे) आर्यावर्तान्तर्गतब्रह्मावर्तस्य अमुकैकदेशे अमुके श्रीशालि AWARANANAWARANANAVARANAMALAWARA For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AVAVVAVAIBAVARAWAAWAAN. वाहनशके अमुकनामसंवत्सरे तथा च अमुके श्रीविक्रमवर्षे अमुकनामसंवत्सरे अमुकायने अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते देवगुरौ शेपेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम अमुकगोत्रोत्पन्नस्य अमुकशर्मणः (वर्मणः गुप्तस्य दासस्य वा) सपरिवारस्य आत्मनः श्रुतिस्मृतिपुराणोक्तपुण्य (पुराणोक्त) फलावाप्त्यर्थ ( मम ऐश्वर्याभिवृद्धयर्थम् अप्राप्तलक्ष्मीप्राप्त्यर्थ प्राप्तलक्ष्म्याश्चिरकालसंरक्षणार्थ सकलमन। ईप्सितकामनासंसिद्धयर्थं लोके वा सभायां राजद्वारे वा सर्वत्र यशो-TBI विजयलाभादिप्राप्त्यर्थं तथा च मम सभार्यस्य सपुत्रस्य अखिलकुटुम्बसहि| तस्य सपशोः समस्तभयव्याधिजरापीडामृत्युपरिहारद्वारा आयुरारोग्यैश्वर्या-11 भिवृद्धयर्थ तथा च मम जन्मराशेरखिलकुटुम्बस्य वा जन्मराशेः सकाशाद्ये केचिद्विरुद्धचतुर्थाष्टमद्वादशस्थानस्थिताः क्रूरग्रहाः तैः सूचितं सूचयिष्य-15 माणश्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादशस्थानस्थितवच्छुभ स.पू.२ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एससWWWWWWWWW KI फलप्राप्त्यर्थं पुत्रपौत्रादिसन्ततेरविच्छिन्नवृद्ध्यर्थम् आदित्यादिनवग्रहानु-स.दे. कूलतासिद्धयर्थम् इन्द्रादिदशदिक्पालप्रसन्नतासिद्ध्यर्थम् आधिदैविका- पूजा धिभौतिकाध्यात्मिकत्रिविधतापोपशमनार्थ धर्मार्थकाममोक्षफलावाप्त्यवार्थम् यथाज्ञानेन यथामिलितोपचारद्रव्यैः ध्यानावाहनादिषोडशोपचारै-| रन्योपचारैश्च अमुकदेवस्य पूजनं करिष्ये ॥ पुनर्जलं गृहीत्वा । तत्रादौ दिग्रक्षणं कलशार्चनं शङ्खघण्टाद्यर्चनञ्च करिष्ये ॥ दिग्रक्षणम् ॥ वामहस्ते सर्षपानादाय दक्षिणहस्तेनाच्छाद्य रक्षोनमंत्रान्पठेत् ॥ ॐ रक्क्षोहणेबलगृहनैवैष्णवी मिदमहन्तंबलगमुकिरामियम्मे निष्ठ्योयममात्त्यो निचखानदेमहन्तंबलगमुकिरामियम्मेसमानोयमसमानो निचखानेदमहन्तं बलगमुक्तिरामयम्मेसबन्धुर्यमसंबन्धुनिचखानेदमहन्तम्बलगमु| १ आवाहनासने पाद्यमय॑माचमनीयकम् । स्नानं वस्त्रोपवीते च गन्धमाल्यादिभिः क्रमात् ॥ धूपं दीपञ्च नैवेद्यं नमस्कार प्रदक्षिणाम् । उद्वासनं षोडशकमेवं देवार्चने विधिः ॥ नागदेवः। २ श्रीशिवपञ्चा-1 यतनदेवतानाम् , श्रीविष्णुपञ्चायतनदेवतानाम् , श्रीसूर्यपञ्चायतनदेवतानाम् , श्रीदेवीपञ्चायतनदेवता-15 नाम् , श्रीगणेशपञ्चायतनदेवतानाम् , श्रीविष्णोः, श्रीगणेशस्य, श्रीशिवस्य, श्रीदेव्याः, श्रीसूर्यस्य वा । For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्तिरामयम्मैसजातो यमसजातोनिचखानोत्कृत्त्यांकिरामि ॥ ३ ॥ रक्षोहोबोवलगृहनुरूप्प्रोक्क्षामिवैष्ण्णवान्नक्षोहणोवोबलगृहनोवनयामिवैष्णवान्नक्षोहणोवोवलगृहनोवस्तृणामिवैष्णवान्नक्षोहणौवांचलगहनाऽउपदधामिवैष्णवीरक्शोहणौ वांचलगृहनौपयुंहामिवैष्णवीष्णवमसिवैष्णवास्थ ॥६॥ रक्क्षसांभागोसिनिरस्तटरक्क्षऽड्दमहत:| रक्क्षोभितिष्ठामीदमहरक्क्षोवबाधऽदमहरक्क्षोधमन्तमौनयामि ॥ घृतेनद्यावापृथिवीप्प्रोणुवाथांबायोवेस्तोकानामग्निराज्यस्यवेतुखाहा. खाहाकृतेऽऊर्ध्वनभसम्मारुतङ्गच्छतम् ॥५॥ रक्क्षोहाविश्वचर्षणिर-15 भियोनिमयोहते । द्रोणेसधस्त्य॒मासदत ॥३६॥ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अप-1 कामन्तु भूतानि पिशाचाः सर्वतो दिशम् । सर्वेषामवरोधेन पूजाकर्म समारभे ॥ यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वा तु यत्सर्वं यत्रस्थं तत्र गच्छतु । भूतप्रेतपिशाचाद्या अपकामन्तु राक्षसाः । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थानादस्माद्रजन्त्वन्यत्खीकरोमि भुवं त्विमाम् ॥ भूतानि राक्षसा वापिस.दे. येऽत्र तिष्ठन्ति केचन। ते सर्वेऽप्यपगच्छन्तु देवपूजां करोम्यहम् ॥ एतैर्मन्त्रैः सर्षपान्दिक्षु विदिक्षु च विकीर्य वामपादेन भूमिं त्रिवारं ताडयेत् । ततः शरीरशुद्धयर्थं खदक्षिणहस्ते जलं गृहीत्वा खदक्षिणवामनेत्रयोरुदकस्पर्श कुर्यात् ॥ ___ अथ कलशार्चनम् ॥ खवामभागे अक्षतपुञोपरि जलपूरितं कलशं संस्थाप्य तत्र वरुणावाहनम् ॥ तत्त्वायामीत्यस्य शुनःशेप ऋषिः । त्रिष्टुप् । छन्दः । वरुणो देवता । वरुणावाहने विनियोगः ॥ ॐतत्त्वायामिन्ब्रह्म-11 Sणाचन्दमानस्तदाशास्त्तेयजमानोहविभिः ॥ अहेडमानोबरुणेहबोद्ध्यु। रेशसमान आयुरप्रमोपील ॥४॥ गङ्गे च यमुने चैव गोदावरि 12 सरखति । कावेरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु ॥ ॐ भूर्भुवः। खः अस्मिन्कलशे वरुणं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि १ “ॐ भूर्भुवः स्वः” स्थानेऽनुपनीतानां वैदयादीनां "ही" इति पदं देयम् । यत्र यत्र ॐकारस्तत्र सर्वत्रैवं बोध्यम् । For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir man स्थापयामि ॥ प्रतिष्ठापनम् ॥ ॐमनोजूतिर्जुषतामाज्यस्यबृहस्प्पतिर्यज्ञममन्तनोत्त्वरिष्ठय्यज्ज्ञसमिमन्दधातु ॥ विश्वेदेवासऽहमादयतामोइम्प्रतिष्ठ ॥ ५॥ भगवन्वरुणागच्छ त्वमस्मिन् कलशे प्रभो ! कुर्वेऽत्रैव प्रतिष्ठां ते जलानां शुद्धिहेतवे ॥ ॐवरुणाय नमः ॥ वरुण ! सुप्र-15 तिष्ठितो वरदो भव ॥ कलशस्य चतुर्दिक्षु गन्धेन चतुर्वेदान्पूजयेत् । पूर्वे । ऋग्वेदाय नमः ॥ दक्षिणे यजुर्वेदाय नमः ॥ पश्चिमे सामवेदाय नमः॥ उत्तरे अथर्वणवेदाय नमः ॥ कलशमध्ये अपाम्पतये वरुणाय नमः सर्वोपचारार्थ गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥ अनामिकया कलशं स्पृशेत् ॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥ कुक्षौ तु सागराः सर्वे सप्त द्वीपा वसुन्धरा। ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः । अझैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः ॥ अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा । आयान्तु देवपूजार्थ दुरितक्षयकारकाः ॥ गङ्गे च यमुने चैव For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAAAAAAB गोदावरि सरखति । कार्यरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु ॥स.दे. ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे!। तेन सत्येन मे देव तीर्थ पूजा देहि दिवाकर ॥ कलशं प्रार्थयेत् ॥ देवदानवसंवादे मध्यमाने महोदधौ। उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना खयम् ॥ त्वत्तोये सर्वतीर्थानि | देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । आदित्या | वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः | कामफलप्रदाः ॥ त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव ! । सान्निध्यं । कुरु मे देव! प्रसन्नो भव सर्वदा ॥ अङ्कुशमुद्रया सूर्यमण्डलात्सर्वाणि तीर्थान्यावाह्य । वम् इति धेर्नुमुद्रया अमृतीकृत्य । हूँ इति कवचेनावगुण्ठ्य AAAAAAAAAAAG १ दक्षमुष्टिगृहीतस्य वाममुष्टेस्तु मध्यमाम्। प्रसार्य तर्जन्याऽऽकुश्चेत्सेयमङ्कशमुद्रिका ।। शारदातिलके। S२ दक्षानामासमायुक्ता वामहस्तकनिष्ठिका । वामानामासमायुक्ता दक्षपाणिकनिष्टिका ॥ दक्षस्य मध्यमाIsऽक्रान्ता वामहस्तस्य तर्जनी ॥ वाममध्यमयाऽऽक्रान्ता दक्षहस्तस्य तर्जनी। संयुक्तो कारयेद्विद्वानङ्गुष्ठावु भयोरपि ॥धेनुमुद्रा निगदिता गोपिता साधकोत्तमैः । For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मत्स्यमुद्रयाऽऽच्छाद्य। वं वरुणाय नमः इत्यनेनाष्टवारमभिमन्य तस्मादुदIS कादुदकं गृहीत्वा खात्मानं सम्प्रोक्षेत्॥ ॐ आपो हिष्टा मयो० ॥ कैलश मुद्रां प्रदर्शयेत् । पुनर्जलं गृहीत्वा । पूजाद्रव्याणि भूमिञ्च प्रोक्षयेत् । अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ यः स्मरेत्पुण्डरीकाक्षं सवाह्या भ्यन्तरं शुचिः॥ शङ्खपूजनम् ॥ ॐअग्निक्रषि पर्वमानः पाञ्चजन्यः पुरोवहितः ॥ तमीमहेमहागयम् ॥६॥ शङ्खादौ चन्द्रदेवत्यं कुक्षौ वरुणदेवता। पृष्ठे प्रजापतिश्चैव ह्यग्रे गङ्गा सरस्वती ॥१॥ त्रैलोक्ये यानि तीर्थानि ISI वासुदेवस्य चाज्ञया । शङ्ख तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्ख प्रपूजयेत् ॥२॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे। निर्मितः सर्वदेवैश्च पाञ्चजन्य! 5| नमोऽस्तु ते ॥ ३॥ पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नः। शङ्खः प्रचोदयात् ॥४॥ ॐ भूर्भुवः खः शङ्खस्थदेवतायै नमः सर्वोपचारार्थे । १ अधोमुखावुभौ हस्तौ स्वस्योपरि च संस्थितौ । पार्श्वद्वयगताङ्गुष्टौ मत्स्यमुद्रेयमीरिता ॥ २ दक्षाङ्गुष्ठं | पुरोऽङ्गुष्ठे ( वामङ्गुष्ठे ) क्षिप्त्वा हस्तद्वयेन च । सावकाशा (मध्यमाशून्यां ) मुष्टिकाञ्च कुर्यात्सा कुम्भ (कलश) मुद्रिका । AAAAAAAAAAAAAA For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir के.पी PAWAAWAVARANASAVANAMA AVYAVAT गन्धाक्षतपुष्पाणि सम० ॥ शङ्खमुद्रां प्रदर्शयेत् ॥ घण्टापूजनम् ॥ स.दे. ॐ सुपर्णोऽसिगरुत्क्मास्त्रिवृत्तेशिरोगायत्रश्चक्षुबृहद्रथन्तरेपक्क्षौ । पूजा स्तोमऽआत्क्माच्छन्दास्यानियजूषिनाम । सामतेतनूर्वामदेव्यम्यज्ज्ञायज्जियम्पुच्छन्धिष्ण्ण्या शुफा ॥ सुपोसि गरुक्मान्दिवङ्गच्छृख पत॥४॥ आगमार्थ तु देवानां गमनार्थं तु रक्षसाम् ॥ घण्टानादं प्रकुर्वीत पश्चाद् घण्टां प्रपूजयेत् ॥ ॐ भूर्भुवः खः घण्टास्थिताय गरुडाय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० ॥ घण्टामुद्रां प्रदर्शयेत् ॥ दीपपूजनम् ॥ घृतदीप प्रज्वाल्य निर्वातस्थले अक्षतपुोपरि पाने वा निधाय ॥ ॐअग्निोतिषाज्योतिष्म्मानृक्कमोवर्चसावर्चखान् ॥ सहस्रदाऽअसिस्रायत्त्वासह ॥९॥ भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविनकृत् । । १ वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना । कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् ॥ १॥ वामा- 5 मुल्यस्तथाऽऽश्लिष्टाः संयुक्ताः सुप्रसारिताः । दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका ॥२॥२ मिथस्तजनिके श्लिष्टे श्लिष्टावङ्गुष्ठको तथा । मध्यमानामिके तु द्वौ पक्षाविव विचालयेत् । एषा गरुड ( घण्टा ) मुद्रा स्याद्विष्णोः सन्तोषवर्धिनी ॥ ३ कार्पासवर्तिका प्रोक्ता दीपकृत्येषु सर्वदा । न चैव स्थापयेद्दीप साक्षाद्भूमौ कदा च न ॥ इति सुदर्शने । For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra स. पू. ३ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावत्कर्मसमाप्तिः ः स्यात्तावदत्र स्थिरो भव ॥ ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥ अत्र यस्य देवस्य पूजनं क्रियते तस्य देवस्य ध्यानपूर्वकमावाहनं अथ (१) शिवध्यानम् || ध्याये नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ पद्मासीनं समन्तात्स्तुतममरगणैप्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ॐ नमस्ते रुद्रम॒न्यव॑ऽव॒तोत॒ऽइष॑वे॒ नमः॑ ॥ ब॒हुभ्या॑मु॒तते॒ नमः॑ ॥ ३ ॥ अथ ( २ ) विष्णुध्यानम् ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ॥ लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् || ॐ इ॒द॑विष्णुर्विच॑क्क्रमेत्रे॒धानिद॑धेप॒दम् ।। सर्मूढमस्यपाध॑सु॒रेस्वाहा ॥ ॥ अथ ( ३ ) सूर्यध्यानम् ॥ ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः || केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ ॐ आकृ॒ष्ण्णेन॒रज॑स॒वत्त॑मानोनि॑वे॒शय॑न्न॒मृतं॒ मन्य॑ञ्च । हिर॒ ण्ण्यये॑न॒सवि॒तारये॒नादे॒वोया॑ति॒भुव॑नानि॒पश्श्य॑न् ।। १ ।। अथ (४) गणपतिध्यानम् ।। For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAL MAYA CAVAVVAAVAAVAVAAMALAWALL कुर्यात् ॥ आवाहनम् ॥ ॐ सहस्रशीर्षापुरुषत्सहस्राक्क्षसहस्रपात् । सभूमि सर्वतस्प्पृत्त्वात्यतिष्ठद्दशाङ्गुलम् ॥3॥ आगच्छ भगवन्देव स्थाने की पूजा. चात्र स्थिरो भव । यावत्पूजां करिष्यामि तावत्त्वं सन्निधो भव ॥ ॐal भूर्भुवः खः अमुकदेवाय नमः अमुकदेवम् आवाहयामि । आवाहनार्थेडक्षतान्समर्पयामि ॥ प्रतिष्ठापनम् ॥ ॐमनोजूतिर्जुषता० ॥ अस्यां मूर्ती श्वेताङ्गं श्वेतवस्त्रं सितकुसुमगणैः पूजितं श्वेतगन्धैः क्षीराब्धौ रत्नदीपैः सुरतरुविमले SI रत्नसिंहासनस्थम् ॥ दोभिः पाशाङ्कुशाजाभयवरदधतं चन्द्रमौलिं त्रिनेत्रं ध्याये शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥ ॐ गणानान्त्वा गणपतिष्ठहवामहेप्रियाणान्त्वाप्रियपति हवामहे निधीनान्त्वानिधिपतिहः हवामहेवसोमम । आहमजानिगर्भधमात्त्वमजासिगर्भधम् ।।३९॥ अथ (५) शक्ति (देवी) ध्यानम् ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभि-| रासेविताम् ।। हस्तैश्चक्रगदासिखेटविशिखाँश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां | शशिधरां दुर्गा त्रिनेत्रां भजे ॥ ॐ प्राणायस्वाहापानायस्वाहा व्यानायस्वाहा ।। अम्बेऽअम्बिकेम्बालिकेनमानयतिकञ्चन । ससस्त्त्यकश्वसुभद्रिकांकाम्पीलवासिनीम् ॥७॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AVAAAAAAVANAMAVASAWAAAAAAAG अमुकदेवः सुप्रतिष्ठितो वरदो भव इति पुष्पाण्यक्षतान्या प्रतिमादौ निदध्यात् ॥ तत आवाहनमुद्रां प्रदर्शयेत् ॥ आसनम् ॥ ॐ पुरुषऽए-II वेद सय्यद्भूतय्यचभाव्यम् । उतामृतत्त्वस्येशानीयदन्नैना तिरोहति | ॥ ३ ॥ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् । आसनं च मया | दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः आसनं समर्पयामि ॥ पाद्यम् ॥ ॐ एतावानस्थमहिमातोज्यायाश्चपूरुषः ॥ पादो विश्वाभूतानि त्रिपादस्यामृतन्दिवि ॥ ३३ ॥ उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् । पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः पाद्यं समर्पयामि ॥ अय॑म् ॥ ॐ धामन्तेविश्वम्भुवनमधिश्रितमन्त? समुद्रेहान्तरायुषि ॥ अपामनीकेसमिथेय आभू १ हस्ताभ्यामञ्जलिं बद्धाऽनामिकामूलपर्वतः । अङ्गुष्ठौ निक्षिपेत्सेयं मुद्रा स्वावाहनी स्मृता ॥ २ आनीय तेजः स्वस्थानान्नासिकारन्ध्रनिर्गतम् । करस्थमातृकाम्भोजे चैतन्यं पुष्पसञ्चये ॥ संयोज्य ब्रह्मरन्ध्रेण मूर्तावावाहयेत्सुधीः । देवं सुषुम्णामार्गेण चानीय ब्रह्मरन्ध्रकम् ॥ वामनासापुटे ध्यात्वा नियोन्तं वाजलिस्थितम् ॥ पुष्पमारोप्य तत्पुष्पं प्रतिमादौ निधापयेत् ॥ इति शारदातिलके। For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व.पो. AVACADA तस्त्तमश्श्याममधुमन्तन्तऽम्मिम् ॥ ॥ रौप्यपात्रे स्थितं तोयं गन्ध| गुप्पफलान्वितम् । सहिरण्यं ददाम्यधैं गृहाण परमेश्वर ! ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः अर्घ समर्पयामि ॥ आचमनीयम् ॥ ॐ इमम्मेवरुणश्रुधीहमद्याचमृडय ॥ त्वामवस्युराचके ॥॥ सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलम् । आचामार्थ मया दत्तं गृहाण परमेश्वर ! ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः आचमनीयं समर्पयामि ॥ पयःस्नानम् ॥ IST ॐ पर्य-पृथिव्याम्पयओषधीषुपयोदिव्यन्तरिक्क्षेपयोधाः ॥ पय॑स्वती प्रदिश:सन्तुमहूयम् ॥ ३४ ॥ कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम् । पावनं यज्ञहेतु च पयः स्नानार्थमर्पितम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय | नमः पयःनानं सम० । पयःस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि ॥ दधिस्नानम् ॥ ॐ धिक्क्राणोऽ अकारिपञ्जिष्णोऽरश्वस्यवाजिनः ॥ सुरभिनोमुखाकर त्प्रणऽआयूछराषितारिषत् ॥३॥ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RAVASANAVANAVAVAVAAVAVANAVANA मया देव लानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः दधिस्नानं सम० । दधिस्नानान्ते शुद्धोदकलानं सम० । शुद्धोदकस्नानान्ते | आचमनीयं सम० ॥ घृतस्नानम् ॥ ॐ घृतम्मिमिक्क्षेघृतमस्ययोनि तेश्रितोघृतम्बस्यधाम ॥ अनुष्ष्व॒धमावहमादयखखाहाकृतंवृषभवविक्षहव्यम् ॥६॥ नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्मानार्थ प्रतिगृह्यताम् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः घृतस्त्रानं सम० । घृतस्नानान्ते शुद्धोदकलानं सम०। शुद्धोदकस्नानान्ते आचमनीयं । समर्पयामि ॥ मधुस्नानम् ॥ ॐ मधुवाताऽऋतायतेमधुक्क्षरन्तिसिन्धवः ॥ मावीन सन्त्वोषधीः ॥ ३ ॥ मधुनक्क्तमुतोषसोमधुमत्पार्थिवटरज: ॥ मधुद्यौरस्तुनरूपिता॥३॥ मधुमान्नोवनस्पतिमधुमाँ२॥ अस्तुसूयः॥ माढीवोभवन्तुनः ॥ ॥ तरुपुष्पसमुद्भूतं सुखादु मधुरं मधु। तेजःपुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥ ॐभूर्भुवः स्वः अमुकदेवाय नमः IST मधुलानं समर्पयामि। मधुलानान्ते शुद्धोदकलानं सम०। शुद्धोदकस्नानान्ते । I For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचमनीयं सम०॥ शर्करास्नानम् ॥ ॐअपारसमुवयसहसूर्येसन्तहस-स.दे. माहितम्॥ अपारसस्पयोरसस्त्तम्बौगृहण्णाम्म्युत्तममुपयामगृहीतोसी-1 शिन्द्रायत्त्वाजुष्टगृहण्णाम्म्येषतयोनिरिन्द्रायत्त्वाजुष्टुतमम् ॥१॥ इक्षुसारस मुद्भूता शर्करा पुष्टिकारिका । मलापहारिका दिव्या स्नानार्थ प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः शर्करास्त्रानं समः । शर्करास्नानान्ते । शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयं सम० ॥ गन्धोदकस्नानम् ॥ ॐ गन्धर्वस्त्वाविश्वावसुत्परिदधातुविश्वस्यारिष्टयैयजमानस्वपरिधिरस्युग्मिरिडऽईडितः ॥३॥ मलयाचलसम्भूतं चन्दनागरुसंयुतम् । चन्दनं च मया दत्तं स्नानार्थ प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः गन्धोदकलानं सम० । गन्धोदकस्नानान्ते शुद्धोदकस्नानं | सम० । शुद्धोदकस्नानान्ते आचमनीयं सम० ॥ उद्वर्तनस्नानम् ॥ SIॐ अशुनातेऽअशुश्पृश्यताम्परुषापर: ॥ गन्धस्तेसोममवतुमदायरसोऽअच्युतः ॥ ३४ ॥ नानासुगन्धिद्रव्यं च चन्दनं रजनीयुतम् । उद्वर्तनं PAVASAVAAAAAAAVAT For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A KI मया दत्तं स्नानार्थ प्रतिगृह्यताम् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः उद्वतर्नस्त्रानं सम० । उद्वर्तनस्नानान्ते शुद्धोदकस्नानं सम० । शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम०॥ ततो निर्माल्यमुत्तरे विसृज्य पुनः गन्धाक्षतपुष्पैरभ्यर्च्य गन्धमिश्रितै लैरभिषेकं कुर्यात् ॥ ॐ अमृताभिषेकोऽस्तु। ॐ भूर्भुवः खः अमुकदेवाय नमः अभिषेकलानं सम० ॥ शुद्धोदकसानम् ॥ ॐ शुद्धालासर्वशुद्धवालोमणिवालस्त्तऽआश्विनाश्श्येत:श्श्येताक्षोरुणस्तेरुद्रायपशुपतयेकर्णायामाऽअवलिप्सारौद्रानभौरूपाल्पार्जन्या ॥३४॥ स्नानार्थ तव देवस्य पवित्रं तोयमुत्तमम् । तीर्थेभ्यश्च समानीतं गृहाण परमेश्वर ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः शुद्धोदकस्नानं समर्पयामि । शुद्धोदकलानान्ते आचमनीयं समर्पयामि ॥ ततो देवं वस्त्रेण प्रोञ्छधयित्वा पीठे निदध्यात् ॥ वस्त्रम् ॥ ॐ सुजातोज्योतिषासहशम्मवरू थमासदत्व: ॥ वासोऽअग्नेविश्वरूपसंख्ययखविभावसो ॥ ६ ॥ COOOOOZ AAAAAAAVAVV For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M AAAAAAWARAMVAAD सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वाससीस.दे. प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः वस्त्रं सम० । वस्त्रान्ते पूजा आचमनीयं सम० ॥ उपवीतम् ॥ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यसहजं पुरस्तात् । आयुष्यमय्यं प्रतिमुश्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः यज्ञोपवीतं समर्पयामि ।। यज्ञोपवीतान्ते आचमनं सम० ॥ गन्धम् ॥ ॐत्वाङ्गन्धर्वाऽअखनुस्त्वामिन्द्रस्त्त्वाम्बृहस्पतिः ॥ त्वामोषधेसोमोराजाविद्वान्न्यक्क्ष्मादमुच्यत ॥३॥ श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः गन्धं समर्पयामि ॥K दक्षिणहस्तेन गन्धमुद्रां प्रदर्शयेत् । अक्षताः ॥ ॐ अक्क्षन्नमीदन्तयव १ मध्यमानामिकाङ्गुष्ठरमुल्यग्रेण पार्वति । दद्याच विमलं गन्धं मूलमन्त्रेण साधकः॥ कनिष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रकीर्तिता। इति शारदातिलके ॥ दक्षिणहस्तस्य कनिष्ठाङ्गुष्ठयोगेन गन्धमुद्रां प्रदर्शयेत् । २ नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपम् । न दूर्वया यजेद्देवीं बिल्वपत्रर्दिवाकरम् ॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रियाऽअधूषत ॥ अस्त्तोपतखभानवोवितानविष्ठयामतीयोजाविन्द्रतेहरी ॥ ४ ॥ अक्षताश्च सुरश्रेष्ठ कुश्माक्ताः सुशोभनाः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ भूर्भुव खः अमुकदेवाय नमः अक्षतान् । समर्पयामि ॥ पुष्पाणि ॥ ओषधीटप्प्रतिमोदध्वम्पुष्प्पवतीहप्प्रसूवरी ॥ अश्वाऽइवसजित्त्वरी/रुधःपारयिष्ण्ण्वः ॥ ५५ ॥ माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ! । मयाऽऽनीतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः पुष्पाणि समर्पयामि ॥ दक्षिणहस्तेन पुष्पमुद्रां प्रदर्शयेत् ॥ (दूर्वाङ्कुरान् ॥ काण्डात्काण्डात्रोहन्तीपरुषल्परुषस्प्परि ॥ एवानौदूर्वप्रतनुसहस्रेणशतेनच ॥ ३ ॥ |दुर्वे ह्यमृतसम्पन्ने शतमूले शताङ्करे। शतं पातकसंहन्त्री शतमायुष्य-18 वर्धिनी ॥ विष्ण्वादिसर्वदेवानां दूर्व त्वं प्रीतिदा सदा । क्षीरसागरसम्भूते वंशवृद्धिकरी भव ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः दूर्वाङ्कुरान्सम०॥) | ३ ज्येष्ठा (मध्यमा) ङ्गुष्ठस्य पुष्पस्य युक्ता धूपस्य तर्जनी । दीपस्य मध्यमानामा नैवेद्यस्य प्रकीर्तिता। मुद्रया यत्कृतं कर्म तदक्षय्यफलप्रदम् ॥ दक्षिणहस्तस्य मध्यमाष्ठयोगेन पुष्पमुद्रां प्रदर्शयेत् । For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir VAAVAAAAAAAAAVA सौभाग्यद्रव्याणि ॥ ॐ अहिरिवभोगैश्पतिवाहुयायाहेतिम्परिबाध-स.दे. मानः ॥ हस्तग्नोविश्वाच्युनानिविद्वान्पुमान्पुमा सम्परिपातुविश्वत: ॥३३॥ हरिद्रां कुङ्कुमश्चैव सिन्दूरं कजलान्वितम् । सौभाग्यद्रव्यमेतत्त्वं गृहाण परमेश्वर ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः सौभाग्यपरिमलद्रव्याणि समर्पयामि ॥ धूपम् ॥ धूरसिधूर्वधर्वन्तन्धर्वतय्योस्म्माधूर्वतितन्यंच्यन्धूीम ॥ देवानामसिवह्नितमसस्नितमम्पप्रिंतमञ्जष्ट्रतमन्देवहूतमम् ॥६॥ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।। आप्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः धूपमाघापयामि। ततो दक्षिणहस्तेन धूपमुद्रां प्रदर्शयेत् ॥ दीपम् ॥ |ॐ अग्निोतियोतिग्निवाहासूर्योज्योतिर्योति:सूय॒त्स्वाहा ॥ अग्निवर्होज्योतिवर्चस्वाहासूोव|ज्योतिर्वर्चस्वाहा ॥ ज्योतिःसूर्य्यस्सूर्योज्योतित्वाहा ॥३॥ आज्यञ्च वर्तिसंयुक्तं वह्निना योजितं १ दक्षिणहस्तस्य तर्जन्यङ्गुष्ठयोगेन धूपमुद्रां प्रदर्शयेत् ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir WAAAAAA मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥ ॐ भूर्भुवः स्वः अमुक देवाय नमः दीपं दर्शयामि ॥ ततो दीपमुद्रां प्रदर्शयेत् ॥ नैवेद्यम् ॥ ॐ Kा अन्नपतेन्नस्यनोदेहयनमीवस्य शुष्मिण: ॥ प्रप्प्रदातारन्तारिषऽऊर्जनो-181 धेहिद्द्विपदेचतुष्प्पदे ॥ ३ ॥ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यञ्च नैवेद्यं प्रतिगृह्यताम् ॥ गायत्री पठित्वा जलेन | नैवद्यं सम्प्रोक्ष्य धेनुमुद्रयाऽमृतीकृत्य ग्रासमुद्राः प्रदर्शयेत् ॥ ॐ प्राणाय खाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय खाहा । ॐ समानाय स्वाहा । ॐ भूर्भुवः स्वः अमुकदेवाय नमः नैवेद्यं |निवेदयामि । पूर्वापोशनं सम० ॥ नैवेद्यमध्ये पानीयम् ॥ एलोशीरल १ दक्षिणहस्तस्य मध्यमानामिकाङ्गुष्टन दीपमुद्रां प्रदर्शयेत् ॥ २ ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् । प्रदर्शयन्दक्षिणेन प्राणादीनाञ्च दर्शयेत् ।। ३ दक्षिणहस्तस्य कनिष्ठिकानामिकेऽङ्गुष्ठेन स्पृशन् प्राणाय स्वाहा इति । ४ दक्षिणहस्तस्य अनामामध्यमेऽङ्गुष्ठेन स्पृशन् अपानाय स्वाहा इति । ५ दक्षिणहस्तस्य मध्यमातर्जन्यावङ्गुष्ठेन स्पृशन् व्यानाय स्वाहा इति। ६ दक्षिणहस्तस्य तर्जनीमध्यमानामा अङ्गुष्ठेन स्पृशन् उदानाय स्वाहा इति। ७ दक्षिणहस्तस्य तर्जन्याद्यङ्गुलिचतुष्टयम् अङ्गुष्ठेन स्पृशन् | समानाय स्वाहा इति । एताः पञ्च ग्रासमुद्राः प्रदर्शयेत् । For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ वै. पौ. वङ्गादिकर्पूरपरिवासितम् । दत्तं ते प्राशनार्थाय गृहाण सलिलं प्रभो ! | ॐ भूर्भुवः स्वः अमुकदेवाय नमः मध्ये पानीयं सम० । उत्तरापोशनं सम० । हस्तप्रक्षालनं सम० । मुखप्रक्षालनं सम० । आचमनीयं सम० करोद्वर्तनार्थे गन्धं समर्पयामि ॥ मुखवासार्थे ताम्बूलम् ॥ ॐ उ॒तस्म्मा॑ स्य॒द्द्रव॑तस्तुरण्ण्य॒तप॒र्ष्णन्नवेरनु॑वातिप्प्रग॒र्द्धनः॑ ॥ श्ये॒नस्ये॑व॒द्भ्रज॑तो - अङ्कसम्परि॑दधि॒क्क्राव्ण्ण॑स॒होजा॑तरि॑त्रत॒स्स्वाहा॑ ॥ ६ ॥ पूगीफलं महदिव्यं नागवलीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः ताम्बूलं सम० ॥ फलम् ॥ ॐ या फुलिनी॒ीर्य्याऽअ॑प॒लाऽअ॑पू॒ष्ण्पायाञ्च॑ पु॒ष्पर्णी ॥ बृह॒स्पति॑ष्प्रसूता॒स्ता मुञ्चन्त्वह॑सः ॥ ॥ इदं फलं मया देव स्थापितं पुरतस्तव । तेन | मे सुफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः फलं सम० ॥ दक्षिणाम् ॥ ॐ हि॒र॒ण्ण्य॒ग॒र्भ सम॑वर्त॒ताग्ने॑ भू॒तस्य॑ जातः पति॒रेक॑ऽआसीत् ॥ सदा॑धार पृथि॒वीन्द्यामुतेमाङ्कस्मै॑दे॒वाय॑ ह॒विषा॑ For Private and Personal Use Only स.दे. पूजा १४ Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधेम ॥ 3 ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः सुवर्णपुष्पदक्षिणां सम० ॥ करारार्तिक्यम् ॥ ॐ आरत्रिपायिव रजः पितुरपायधामभिः ॥ विसदासिवृहुतीवितिष्ठसऽआत्त्वेषवर्ततेतमः ॥॥ ॐ अग्निर्हेवतावातोदेवतासूर्योदे॒वाचन्द्रमादेवतावसवो | | देवतारुद्रादेवतादित्यादेवामरुतोदेवताविश्वेदेवादेवताबृहस्पतिव- | तेन्द्रौदेवतावरुणोदेवता ॥ ॥ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि । कर्पूरपूरेण मनोहरेण सुवर्णपात्रान्तरसंस्थितेन । प्रदीप्तभासा सहसङ्गतेन । नीराजनं ते जगदीश ! कुर्वे ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ॐ भूर्भुवः खः अमुक-हा देवाय नमः कर्पूरारार्तिक्यं समर्पयामि ॥ आचारादेववन्दनम् । हस्तेन ( शरीरे आरोग्यताप्राप्त्यर्थम् ) आत्मवन्दनम् । हस्तं प्रक्षाल्य अञ्जलौ । For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वै.पौ. पुष्पाण्यादाय मत्रपुष्पाञ्जलिर्दद्यात् ॥ मन्त्रपुष्पाञ्जलिः ॥ ॐ गणानान्त्वा स.दे. गणपति हवामहेप्रियाणान्त्वाप्रियपतिम् हवामहेनिधीनान्त्वानिधिप- पूजा ति-हवामहेवसोमम ॥ आहमजानिग धमात्त्वमजासिगर्भधम् ॥३॥ श्रीश्चतेलक्क्ष्मीश्चपत्क्न्यावहोरात्रेपार्श्वनक्षत्राणिरूपमश्चिनौव्यातम् ॥ इष्ण्णनिषाणामुम्मऽइपाणसर्वलोकम्मऽइषाण ॥ ॥ अम्वेऽअम्बिकेम्बालिकेनमानयतिकश्चन ॥ ससंस्त्यश्वक सुभद्रिकाङ्काम्पीलवासिनीम् | ॥३॥ तन्तऽएतमनुजोषम्भराम्म्येषनेत्त्वदपचेतयाताऽअग्नेप्रियम्पाथोपीतम् ॥ सस्रवभागास्त्थेषा बृहन्त: प्रस्त्तरेष्ठापरिधेयाश्च देवाः ॥ मूर्धनन्दिवोऽअतिम्पृथिव्यावैश्वानरमृतऽआजातमग्निम् ॥ कविसम्म्राज़मतिथिञ्जनानामासन्नापात्रंजनयन्तदेवा ॥ ॥ प्रोयमाणल्सोमऽआर्गतोवरुण आसन्धामासन्नोग्निराग्नीद्धृऽइन्द्रो हविर्द्धानेवळपावहहियर्माण ॥४॥ विश्वेदेवाऽअध्शुषु न्युप्सोविष्ण्णुराप्रीतपाऽप्प्याय्यानोयमसूयानोविष्ण्णु:सम्भ्रियमाणोचायुश्पूयमान: UADAVARATAR For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AGAVAVATAVA शुक्र पूत शुक्न क्षीर श्रीमन्थीसक्क्तु-श्रीविश्वेदेवाः ॥४॥ पितवैधि सूनवऽआसुशेवा खावेशातच्यासंविंशवाश्विनायूंसादयतामिहत्त्वा॥ पृथिव्या? पुरीपमस्यप्प्सोनामतान्त्वाविश्वेऽअभिर॒णन्तु देवा ॥३४॥ षोडशीस्तोमऽओजोद्रविणञ्चतुश्चत्त्वारिशस्तोमोवक़द्रविणम् ॥ अ॒ग्ने पुरीषमस्याप्सोनामतान्त्वाविश्वेऽअभिणन्तुदेवा ॥ ॥ समिद्धेऽअग्नावधिमामहानऽक्क्थपत्रऽईड्यौरभीत: ॥ तप्सङ्घर्मम्परिगृहायजन्तोर्जायद्यज्ज्ञमयजन्तदेवाः ॥ ॥ यस्येमा प्रदिशोयस्यवाहू कस्म्मै दे॒वाय॑ ह॒विषाविधेम ॥ यऽआत्वमदा बलदा यस्यविश्वऽउपासतेप्रशिषूय्यस्यदेवाः ॥ १२.१३ ॥ अनागास्त्वन्नोऽअदितिकृणोतु क्षत्रन्नोऽअश्चौबनताहुविष्मान् ॥ इमा नु कम्भुव॑ना सीपधामेन्द्रश्च विश्वे च देवा ॥ ४५ ॥ बृहस्पते सवितर्बोधयन सशितञ्चित्त्सन्तरास शिशाधि ॥ बर्द्धयैनम्महतेसौभगायविश्वऽएनमर्नु मदन्तु देवा: ॥६॥ प्र॒जाप॑ते॒स्तपसा वावृधानसद्दयो जातो दधिषे य॒ज्ञमग्ने ॥ खाहा pamumunuan ngun For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतेन हविषा पुरोगा याहि साध्याहविरदन्तु देवा ॥३॥ सद्यो जातो व्यमिमीत यज्ञमग्निवानामभवत्पुरोगाः ॥ अस्य होतु: पदिश्यतस्या वाचि स्वाहाकृत हुविरदन्तु देवा ॥ ३३ ॥ अस्म्मे रुद्रा मेहना पर्वतासो वृत्रहत्त्ये भरहूतौ स॒जोषा ॥ य? शहसते स्तुव॒ते धार्यि पज्जऽइन्द्रज्येष्ठाऽअम्माँ २॥ अवन्तु देवा ॥ १ ॥ नहि स्प्पशुमविदन्नन्न्यमम्माद्वैश्चानरात्पुरऽएतारमुग्ने ॥ एमैनमवृधन्नमृताऽअमर्त्य वैश्वानरक्षेत्र जित्त्याय देवाः ॥ ॥ यज्ज्ञेन यज्ज्ञमयजन्तदेवास्तानि धर्माणिष्प्रथमान्यासन् ॥ ते हु नाकम्महिमानः सचन्त यत्र पूर्व साद्धयाः सन्ति देवाः ॥ 3 ॥ ॐराजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामाकामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥ ॐखस्ति । साम्राज्यं भोज्यं खाराज्यं वैराज्यं पारमेष्ठ्यंश राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुषऽआन्तादापरार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराडिति। तदप्येष श्लोकोऽ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AURAVAARADAAVAAVAYAVADI भिगीतो मरुतः परिवेष्टारोमरुत्तस्याऽऽवसन्गृहे।आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥ ॐविश्चतश्चक्षुरुतविश्वतोमुखोविश्वतोवाहुरुता विश्वतस्प्पात् ॥ सम्बाहुभ्यान्धमतिसम्पतत्रैावाभूमीजनयन्देवऽएक: ॥ १७ ॥ जानामि पूजनमहं नहि शास्त्रसिद्धं शक्तिस्तु ते परिचिता मम सर्वतश्च । पुष्पाञ्जलिर्ननु मया चरणाजयोस्ते सन्दीयते परिगृहाण विसृज्य |दोषान् ॥ ॐ भूर्भुवः खः अमुकदेवाय नमः मन्त्रपुष्पाञ्जलिं सम० ॥ प्रदक्षिणा ॥ ॐ सप्तास्यासन्परिधयस्त्रिसप्ससमिधः कृता । देवाययजन्तन्यानाऽअबभन्पुरुषम्पशुम् ॥ १५ ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे ॥ ॐ भूर्भुवः स्वः अमुकदेवाय नमः प्रदक्षिणां सम०॥ सङ्कल्पः॥ अद्येत्यादि शुभपुण्यतिथौ अमुकदेवप्रीतये यथाशक्ति मूलमत्रस्य जपमहं करिष्ये ॥ | १ शिवस्य ॐ नमः शिवाय, ॐ नमो भगवते रुद्राय । देव्याः ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। विष्णोः ॐ नमो भगवते वासुदेवाय । गणेशस्य ॐ वक्रतुण्डाय हुम् । सूर्यस्य ॐ ह्रां ह्रीं ह्रौं सः श्रीसूर्याय नमः। For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ वै. पो. अर्पणम् ॥ अमुकदेवप्रीत्यर्थ यथाशक्ति अमुकदेवस्य कृतेनानेन मूलमन्त्रजपकर्मणा अमुकदेवः प्रीयतां न मम ॥ विशेषार्घः ॥ अर्धपात्रे जलमादाय तस्मिन्गन्धाक्षतपुष्पाणि प्रक्षिप्य तदुपरि सहिरण्यं पूगीफलं नालि - केरादि फलं वा निधाय केवलं गन्धाक्षतपुष्पादिसहितं जलं वा गृहीत्वा विशेषा दद्यात् । इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सुफलावातिर्भवेज्जन्मनि जन्मनि ॥ रूपं देहि जयं देहि देहि भाग्यं तथा प्रभो ! | पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ॐ भूर्भुव खः अमुकदेवाय नमः विशेषार्धं समर्पयामि || स्तुतिपाठः || आवाहनं न जानामि न १ श्रीशङ्कराचार्यविरचितमानसपूजास्तोत्रम् । रत्नैः कल्पितमासनं हिमजलैः स्नानञ्च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ॥ जातीचम्पकबिल्वपत्ररचितं पुष्पञ्च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पायसम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकलागीतञ्च नृत्यं तथा । साष्टाङ्ग प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग For Private and Personal Use Only त. दे. पूजा १७ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जानामि तवार्चनम् । पूजां चैव न जानामि क्षमख परमेश्वर ! ॥ २ ॥ गतं पापं गतं दुःखं गतं दारिद्यमेव च ॥ आगता सुखसम्पत्तिः पुण्योऽहं ! तव दर्शनात् ॥ ३॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मा-12 त्कारुण्यभावेन रक्ष मां परमेश्वर ॥ ४ ॥ मत्रहीनं क्रियाहीनं भक्तिहीनं । सुरेश्वर । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥ ५ ॥ यदक्षरपदभ्रष्टं मात्राहीनश्च यद्भवेत् ॥ तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर ॥६॥ यहत्तं भक्तिभावेन पत्रं पुष्पं फलं जलम् । गृहाण कृपया देव तत्त्वं मे ! जगदीश्वर ॥ ७॥ भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ त्वयि KI जातापराधानां त्वमेव शरणं मम ॥ अर्पणम् ॥ हस्ते जलं गृहीत्वा ॥ अनेनाऽऽवाहनाऽऽसनपाद्याशीचमनीयस्नानवस्त्रोपवीतगन्धाक्षतपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणारार्तिक्यप्रदक्षिणामत्रपुष्पाञ्जलिरूपैः षोडशोप SAGAVARANOAAAAA रचना निद्रा समाधिस्थितिः। सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥ करचरणकृतं वाकाय कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्षमख जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूजा चारैरन्योपचारैश्च यथाज्ञानेन (यथामिलितोपचारद्रव्यैर्वा) कृतनानेन पूजनकर्मणा अमुकदेवः प्रीयतां न मम ॥ ॐ तत्सद्ब्रह्मार्पणमस्तु ॥ शङ्खभ्रामणम् ॥ शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि। अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥ ततो देवतीर्थग्रहणम् ॥ अकालमृत्युहरणं सर्वव्याधि-IS विनाशनम्॥ देव (देवी) पादोदकं पीत्वा जठरे धारयाम्यहम् ॥ ततो देव-15 निर्माल्येन शिरसि मार्जनम् ॥ देवनिर्माल्यतोयेन योऽङ्गानि परिमार्जयेत्।। आधयस्तस्य नश्यन्ति व्याधीनां तु कथैव का ॥ ततो विष्णुस्मरणम् ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो । वन्दे तमच्युतम् । ॐ विष्णवे नमः। ॐ विष्णवे नमः। ॐ विष्णवे नमः ॥ साम्प्रतं मोहमयीवास्तव्येन आचार्यावटङ्केन अमृतलाल त्रिकमजी शास्त्रिणा जामनगरनिवासिना सङ्ग्रहीतः संशोधितोऽयं वैदिकः पौराणिकश्च सर्वदेवसामान्यो देवपूजनप्रयोगः समाप्तः ।। For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहरिः॥ जामनगरनिवासी शास्त्री-अमृतलाल त्रिकमजी आचार्य तैयार करेला वैदिककर्मकाण्डना तथा पौराणिक ग्रन्थो. १श्रीलक्ष्मीपूजनप्रयोगः-(खास दिवाळी माटे) वैदिकमंत्रो अने पुराणोक्त लोकोसहित गणपतिपूजन, स्वस्तिपुण्याहवाचन अने शाबिजी विरचित भाववाही नूतन श्लोको साथे चित्रलेखिनीसमन्वितश्रीमहाकालीमहालक्ष्मीमहासरस्वतीनुं विस्तृत पूजन आपवामां आव्युं छे. किंमत रु.-१-०-० २वैदिकः पौराणिकश्च सर्वदेवसामान्यो देवपूजनप्रयोगः---पञ्चायनदेवतास्थापनकोष्टक, देवपूजनप्रयोग. (पुराणोक्त अंने वेदोक्त मंत्रो सहित) केटलेक स्थले उपयोगि “अमृतवर्षिणी" टिप्पणी पण आपी छे. . किंमत रु.-०-८-० ३ श्रीसत्यनारायणकथा-(श्रीसत्यनारायणकथान सरळ गुजरातीभाषान्तर ) वैदिक अने पुराणोक्त शान्तिसूक्त, प्रधानसङ्कल्प, शङ्खघण्टार्चन, भूतोत्सादन, गणपतिपूजन, खस्तिपुण्याहवाचन, मण्डुकादिपीठदेवतास्थापन, नूतन मूर्तिनी प्राणप्रतिष्ठा अने शास्त्रीजी विरचित नूतन श्लोको साथे श्रीसत्यनारायणदेवर्नु विस्तृतपूजन आपवामां आव्युं छे. किंमत रु.-१-१२-० | ४ श्रीशुक्लयजुःशाखीयः स्मार्तकर्माङ्गगणपतिपूजनादिमण्डपप्रवेशान्तप्रयोगःवैदिक तेमज पुराणोक्त कोई पण यज्ञ-यागादिम्मार्तकर्मना प्रारम्भमां उपरोक्त कर्म थाय छे. शास्त्रार्थनी माहितीवाळी “अमृतवर्षिणी टिप्पणी' याथे ग्रन्थ तैयार कया छे. टिप्पणीमां महारुद्र, शतचण्डी, विष्णुयाग अने पुराणोक्तविष्णुयागना सङ्कल्पो पण आप्या छे. छपाय छे. प्रकाश क - निर्णय सागर प्रेस, मुंबई २ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org STUPUTITSPITIRA अयं “ वैदिकः पौराणिकश्च सर्वदेवसामान्यो देवपूजन प्रयोगः " साम्प्रतं मुम्बापुरीवास्तव्येन आचार्यावटङ्केन अमृतलाल त्रिकमजी शास्त्रिणा निर्णयसागरकृते सङ्गृहीतः संशोधितश्च स च मुम्बा पुर्या सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः प्रसिद्धिं नीतः ॥ ग्रन्थस्यास्य सर्वाधिकाराः प्रकाशकायत्ताः सन्ति । शके १८७२, सन १९५१. पब्लिशर - सत्यभामाबाई पांडुरंग, प्रिंटर - रामचंद्र येसू शेडगे. Acharya Shri Kailassagarsuri Gyanmandir निर्णयसागर प्रेस, २६।२८ कोलभाट स्ट्रीट, मुंबई. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only