________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मत्स्यमुद्रयाऽऽच्छाद्य। वं वरुणाय नमः इत्यनेनाष्टवारमभिमन्य तस्मादुदIS कादुदकं गृहीत्वा खात्मानं सम्प्रोक्षेत्॥ ॐ आपो हिष्टा मयो० ॥ कैलश
मुद्रां प्रदर्शयेत् । पुनर्जलं गृहीत्वा । पूजाद्रव्याणि भूमिञ्च प्रोक्षयेत् । अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ॥ यः स्मरेत्पुण्डरीकाक्षं सवाह्या
भ्यन्तरं शुचिः॥ शङ्खपूजनम् ॥ ॐअग्निक्रषि पर्वमानः पाञ्चजन्यः पुरोवहितः ॥ तमीमहेमहागयम् ॥६॥ शङ्खादौ चन्द्रदेवत्यं कुक्षौ वरुणदेवता।
पृष्ठे प्रजापतिश्चैव ह्यग्रे गङ्गा सरस्वती ॥१॥ त्रैलोक्ये यानि तीर्थानि ISI वासुदेवस्य चाज्ञया । शङ्ख तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्ख प्रपूजयेत् ॥२॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे। निर्मितः सर्वदेवैश्च पाञ्चजन्य! 5| नमोऽस्तु ते ॥ ३॥ पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नः।
शङ्खः प्रचोदयात् ॥४॥ ॐ भूर्भुवः खः शङ्खस्थदेवतायै नमः सर्वोपचारार्थे । १ अधोमुखावुभौ हस्तौ स्वस्योपरि च संस्थितौ । पार्श्वद्वयगताङ्गुष्टौ मत्स्यमुद्रेयमीरिता ॥ २ दक्षाङ्गुष्ठं | पुरोऽङ्गुष्ठे ( वामङ्गुष्ठे ) क्षिप्त्वा हस्तद्वयेन च । सावकाशा (मध्यमाशून्यां ) मुष्टिकाञ्च कुर्यात्सा कुम्भ (कलश) मुद्रिका ।
AAAAAAAAAAAAAA
For Private and Personal Use Only