________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
के.पी
PAWAAWAVARANASAVANAMA AVYAVAT
गन्धाक्षतपुष्पाणि सम० ॥ शङ्खमुद्रां प्रदर्शयेत् ॥ घण्टापूजनम् ॥ स.दे. ॐ सुपर्णोऽसिगरुत्क्मास्त्रिवृत्तेशिरोगायत्रश्चक्षुबृहद्रथन्तरेपक्क्षौ । पूजा स्तोमऽआत्क्माच्छन्दास्यानियजूषिनाम । सामतेतनूर्वामदेव्यम्यज्ज्ञायज्जियम्पुच्छन्धिष्ण्ण्या शुफा ॥ सुपोसि गरुक्मान्दिवङ्गच्छृख पत॥४॥ आगमार्थ तु देवानां गमनार्थं तु रक्षसाम् ॥ घण्टानादं प्रकुर्वीत पश्चाद् घण्टां प्रपूजयेत् ॥ ॐ भूर्भुवः खः घण्टास्थिताय गरुडाय नमः सर्वोपचारार्थे गन्धाक्षतपुष्पाणि सम० ॥ घण्टामुद्रां प्रदर्शयेत् ॥ दीपपूजनम् ॥ घृतदीप प्रज्वाल्य निर्वातस्थले अक्षतपुोपरि पाने वा निधाय ॥ ॐअग्निोतिषाज्योतिष्म्मानृक्कमोवर्चसावर्चखान् ॥ सहस्रदाऽअसिस्रायत्त्वासह ॥९॥ भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविनकृत् । । १ वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना । कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् ॥ १॥ वामा- 5 मुल्यस्तथाऽऽश्लिष्टाः संयुक्ताः सुप्रसारिताः । दक्षिणाङ्गुष्ठसंस्पृष्टा ज्ञेयैषा शङ्खमुद्रिका ॥२॥२ मिथस्तजनिके श्लिष्टे श्लिष्टावङ्गुष्ठको तथा । मध्यमानामिके तु द्वौ पक्षाविव विचालयेत् । एषा गरुड ( घण्टा ) मुद्रा स्याद्विष्णोः सन्तोषवर्धिनी ॥ ३ कार्पासवर्तिका प्रोक्ता दीपकृत्येषु सर्वदा । न चैव स्थापयेद्दीप साक्षाद्भूमौ कदा च न ॥ इति सुदर्शने ।
For Private and Personal Use Only