________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Rॐ पवित्रैस्त्थोवैष्ण्णव्यौसवितुर्व: प्रसवऽउत्त्पुनाम्म्यच्छिद्रेणपवित्रेण
सूर्यस्यरश्म्मिभिः ॥१॥ तस्यते पवित्रपते पवित्रपूतस्ययकामहपूनेतच्छेकेयम् ॥ ४ ॥ अनामामूलदेशेऽथ वामदक्षिणहस्तयोः। पवित्रं साधारयाम्यद्य कौशं या हेमनिर्मितम् ॥ यथा वज्रं सुरेन्द्रस्य यथा चक्र |हरेस्तथा ॥ त्रिशूलं च त्रिनेत्रस्य तथा मम पवित्रकम् ॥ इति वदक्षिण
वामकरयोरनामिकामूलदेशे धारयेत् ॥ ततः स्वयं त्रिपुण्ड्रम् ऊध्वपुण्ड्रं वा खिकीयभाले तिलकं कुर्यात् ॥ॐवस्तिनऽइन्द्रोवृद्धश्रवात्स्वस्त्तिनः पूषा-18 विश्ववेदाः । स्वस्त्तिनुस्त्ताोऽअरिष्टनेमिस्वस्त्तिनो बृहस्प्पतिर्दधातुश ॥३६॥ खस्तिस्तु या विनाशाख्या धर्मकल्याणवृद्धिदा। विनायकप्रिया नित्यं ताञ्च खस्तिं ब्रुवन्तु नः ॥ आचमनम् । 'ॐ केशवाय नमः खाहा । |ॐ नारायणाय नमः स्वाहा । ॐ माधवाय नमः स्वाहा । ॐ गोविन्दाय? नमः इति हस्तं प्रक्षाल्य । प्राणायाम कुर्यात् । हस्ते जलमादाय । प्रणवस्य
१ अनुपनीतानाम् आचमने। ह्रीं केशवाय नमः। ह्रीं नारायणाय नमः। ह्रीं माधवाय नमः । कहीं गोविन्दाय नमः इति हस्तं प्रक्षालयेत् ।
AMAGRANUARNAVASAVAAMAVASAwww
For Private and Personal Use Only