________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतेन हविषा पुरोगा याहि साध्याहविरदन्तु देवा ॥३॥ सद्यो जातो व्यमिमीत यज्ञमग्निवानामभवत्पुरोगाः ॥ अस्य होतु: पदिश्यतस्या वाचि स्वाहाकृत हुविरदन्तु देवा ॥ ३३ ॥ अस्म्मे रुद्रा मेहना पर्वतासो वृत्रहत्त्ये भरहूतौ स॒जोषा ॥ य? शहसते स्तुव॒ते धार्यि पज्जऽइन्द्रज्येष्ठाऽअम्माँ २॥ अवन्तु देवा ॥ १ ॥ नहि स्प्पशुमविदन्नन्न्यमम्माद्वैश्चानरात्पुरऽएतारमुग्ने ॥ एमैनमवृधन्नमृताऽअमर्त्य वैश्वानरक्षेत्र जित्त्याय देवाः ॥ ॥ यज्ज्ञेन यज्ज्ञमयजन्तदेवास्तानि धर्माणिष्प्रथमान्यासन् ॥ ते हु नाकम्महिमानः सचन्त यत्र पूर्व साद्धयाः सन्ति देवाः ॥ 3 ॥ ॐराजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे । स मे कामाकामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥ ॐखस्ति । साम्राज्यं भोज्यं खाराज्यं वैराज्यं पारमेष्ठ्यंश राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्सार्वभौमः सार्वायुषऽआन्तादापरार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराडिति। तदप्येष श्लोकोऽ
For Private and Personal Use Only