Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra स. पू. ३ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यावत्कर्मसमाप्तिः ः स्यात्तावदत्र स्थिरो भव ॥ ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥ अत्र यस्य देवस्य पूजनं क्रियते तस्य देवस्य ध्यानपूर्वकमावाहनं अथ (१) शिवध्यानम् || ध्याये नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ॥ पद्मासीनं समन्तात्स्तुतममरगणैप्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ॐ नमस्ते रुद्रम॒न्यव॑ऽव॒तोत॒ऽइष॑वे॒ नमः॑ ॥ ब॒हुभ्या॑मु॒तते॒ नमः॑ ॥ ३ ॥ अथ ( २ ) विष्णुध्यानम् ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ॥ लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् || ॐ इ॒द॑विष्णुर्विच॑क्क्रमेत्रे॒धानिद॑धेप॒दम् ।। सर्मूढमस्यपाध॑सु॒रेस्वाहा ॥ ॥ अथ ( ३ ) सूर्यध्यानम् ॥ ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः || केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥ ॐ आकृ॒ष्ण्णेन॒रज॑स॒वत्त॑मानोनि॑वे॒शय॑न्न॒मृतं॒ मन्य॑ञ्च । हिर॒ ण्ण्यये॑न॒सवि॒तारये॒नादे॒वोया॑ति॒भुव॑नानि॒पश्श्य॑न् ।। १ ।। अथ (४) गणपतिध्यानम् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42