Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AAAAAAAAAAAAAAB गोदावरि सरखति । कार्यरि नर्मदे सिन्धो जलेऽस्मिन्सन्निधिं कुरु ॥स.दे. ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे!। तेन सत्येन मे देव तीर्थ पूजा देहि दिवाकर ॥ कलशं प्रार्थयेत् ॥ देवदानवसंवादे मध्यमाने महोदधौ। उत्पन्नोऽसि तदा कुम्भ ! विधृतो विष्णुना खयम् ॥ त्वत्तोये सर्वतीर्थानि | देवाः सर्वे त्वयि स्थिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः । आदित्या | वसवो रुद्रा विश्वेदेवाः सपैतृकाः ॥ त्वयि तिष्ठन्ति सर्वेऽपि यतः | कामफलप्रदाः ॥ त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव ! । सान्निध्यं । कुरु मे देव! प्रसन्नो भव सर्वदा ॥ अङ्कुशमुद्रया सूर्यमण्डलात्सर्वाणि तीर्थान्यावाह्य । वम् इति धेर्नुमुद्रया अमृतीकृत्य । हूँ इति कवचेनावगुण्ठ्य AAAAAAAAAAAG १ दक्षमुष्टिगृहीतस्य वाममुष्टेस्तु मध्यमाम्। प्रसार्य तर्जन्याऽऽकुश्चेत्सेयमङ्कशमुद्रिका ।। शारदातिलके। S२ दक्षानामासमायुक्ता वामहस्तकनिष्ठिका । वामानामासमायुक्ता दक्षपाणिकनिष्टिका ॥ दक्षस्य मध्यमाIsऽक्रान्ता वामहस्तस्य तर्जनी ॥ वाममध्यमयाऽऽक्रान्ता दक्षहस्तस्य तर्जनी। संयुक्तो कारयेद्विद्वानङ्गुष्ठावु भयोरपि ॥धेनुमुद्रा निगदिता गोपिता साधकोत्तमैः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42