Book Title: Sarva Dev Samanyo Dev Pujan Prayog
Author(s): Amrutlal Shastri
Publisher: Amrutlal Trikamji Shastri

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एससWWWWWWWWW KI फलप्राप्त्यर्थं पुत्रपौत्रादिसन्ततेरविच्छिन्नवृद्ध्यर्थम् आदित्यादिनवग्रहानु-स.दे. कूलतासिद्धयर्थम् इन्द्रादिदशदिक्पालप्रसन्नतासिद्ध्यर्थम् आधिदैविका- पूजा धिभौतिकाध्यात्मिकत्रिविधतापोपशमनार्थ धर्मार्थकाममोक्षफलावाप्त्यवार्थम् यथाज्ञानेन यथामिलितोपचारद्रव्यैः ध्यानावाहनादिषोडशोपचारै-| रन्योपचारैश्च अमुकदेवस्य पूजनं करिष्ये ॥ पुनर्जलं गृहीत्वा । तत्रादौ दिग्रक्षणं कलशार्चनं शङ्खघण्टाद्यर्चनञ्च करिष्ये ॥ दिग्रक्षणम् ॥ वामहस्ते सर्षपानादाय दक्षिणहस्तेनाच्छाद्य रक्षोनमंत्रान्पठेत् ॥ ॐ रक्क्षोहणेबलगृहनैवैष्णवी मिदमहन्तंबलगमुकिरामियम्मे निष्ठ्योयममात्त्यो निचखानदेमहन्तंबलगमुकिरामियम्मेसमानोयमसमानो निचखानेदमहन्तं बलगमुक्तिरामयम्मेसबन्धुर्यमसंबन्धुनिचखानेदमहन्तम्बलगमु| १ आवाहनासने पाद्यमय॑माचमनीयकम् । स्नानं वस्त्रोपवीते च गन्धमाल्यादिभिः क्रमात् ॥ धूपं दीपञ्च नैवेद्यं नमस्कार प्रदक्षिणाम् । उद्वासनं षोडशकमेवं देवार्चने विधिः ॥ नागदेवः। २ श्रीशिवपञ्चा-1 यतनदेवतानाम् , श्रीविष्णुपञ्चायतनदेवतानाम् , श्रीसूर्यपञ्चायतनदेवतानाम् , श्रीदेवीपञ्चायतनदेवता-15 नाम् , श्रीगणेशपञ्चायतनदेवतानाम् , श्रीविष्णोः, श्रीगणेशस्य, श्रीशिवस्य, श्रीदेव्याः, श्रीसूर्यस्य वा । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42