Book Title: Sarasvat Vyakaranam Author(s): Vasudev Sharma Publisher: Pandurang Javaji View full book textPage 3
________________ विज्ञापनम् । स्वरूपान्तोऽनुभूत्यादिः शब्दोऽभूद्यत्र सार्थकः । स मस्करी शुभां चक्रे प्रक्रियां चतुरोचिताम् ॥ संप्रति बहुत्र व्याकरणशास्त्रज्ञानायातीव सुगमप्रक्रियाकं बालोपकारकमिति सारस्वतव्याकरणं विद्वांसो बालानध्यापयन्ति । एतग्रन्थकारस्य प्रतिज्ञैवेत्थं ग्रन्थारम्भे वरीवरीति - " बालधीवृद्धिसिद्धये । सारखतीमृजुं कुर्वे प्रक्रियां नातिविस्तराम्" इति ॥ अपिच ग्रन्थारम्भ हेतुरित्थं श्रूयते - 'पुरा किल कस्मिंश्चित्समये विद्वपुरोगमा अनुभूतिस्वरूपाचार्याः पण्डितवृन्दालंकृतपरिषदि 'पुंभु' इत्यवदन् । तच्छ्रुत्वानवहितक्षण एव तच्छिद्रांन्वेषिभिः सदस्यैः पण्डितैरशुद्धोऽयं प्रयोगो भवद्भिः कृत इति मानभङ्गायोपहासः कृतः । पृष्टं च यदि भवदुक्तः पुंक्ष्विति प्रयोगः शुद्धश्चेत्तर्हि कथं तत्सिद्धिरिति ? । आचार्यैस्तदा सादरं श्वो दर्शयिष्य इत्युक्तम् । अनन्तरं दूयमानखान्तैस्तैः स्वभवनमागत्य समाराधिता श्रीमद्भगवती सरखती देवी । सा चैतस्य शुद्धभावनया सुप्रसन्नीभूयार्घरात्रेऽनुभूतिखरूपाचार्याभिमुखी बभूव जगाद चेप्सितं वरं वृणीष्वेति । तदा देवीदर्शनात्कृतार्थंमन्यैरेभिरपूर्वमिदं व्याकरणकरणमेव वृतम् । प्रसन्नया तया दत्तं स्वीयहारात्सूत्रसङ्घ व्याकरणनिर्माणसामर्थ्योर्जितं वरं च समाकलय्य तन्नाम्नैवेमं ग्रन्थमाचार्या अरीरचन् । सोऽयं प्रसादलब्ध ग्रन्थः शिष्यप्रशिष्यशाखापरंपरया विचकास | आक्षेपकाणां समाधानं चानेन यथावदभूदिति जनश्रुतिः' ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 304