Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सारस्वतव्याकरणम् । [वृत्तिः १ लोकत एव इखादिसंज्ञा ज्ञातव्याः। एकमात्रो हूखः। द्विमात्रो दीर्घः । त्रिमात्रः प्लुतः । व्यञ्जनं चार्धमात्रकम् ॥
एकमात्रो भवेद्भस्खो द्विमात्रो दीर्घ उच्यते । त्रिमावस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥३॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥४॥ एषामन्येऽप्युदात्तादिभेदाः सन्ति । उच्चैरुपलभ्यमान उदात्तः । नीचैरनुदात्तः । समवृत्त्या खरितः । सानुनासिको निरनुनासिकश्च ॥ ३ एऐओऔ संध्यक्षराणि ३ ॥ एषां ह्रखा न सन्ति ॥४ उभये स्वराः ४ ॥ अकारादयः पञ्च एकारादयश्चत्वारश्चोभये खरा उच्यन्ते । अइउऋलएऐओऔ ॥ ५ अवज्या नामिनः ५ ॥ अवर्णवाः खरा नामिन उच्यन्ते ॥ अनुक्रान्तास्तावत्खराः ।।
पाणिनीयमतेन स्वराणामष्टादशभेदकोष्टकम् । अ इ उ ऋ ल अ इ उ ऋ ए ओ ऐ औ अइ उ ऋ ल ए ओ ऐ औ
एकमात्रा हस्खभेदाः। द्विमात्रा दीर्घभेदाः। त्रिमात्राः प्लतभेदाः । १ उदात्तानुनासिकः । ७ उदात्तानुनासिकः १३ उदात्तानुनासिकः २ उदात्ताननुनासिकः | ८ उदात्ताननुनासिकः १४ उदात्ताननुनासिकः ३ अनुदात्तानुनासिकः | ९ अनुदात्तानुनासिकः १५ अनुदात्तानुनासिकः ४ अनुदात्ताननुनासिकः १० अनुदात्ताननुनासिकः १६ अनुदात्ताननुनासिकः ५ खरितानुनासिकः ११ खरितानुनासिकः १७ खरितानुनासिकः |६ स्वरिताननुनासिकः १२ खरिताननुनासिकः १८ खरिताननुनासिकः
प्रत्याहारजिग्राहयिषया व्यञ्जनान्यनुक्रामति । तद्यथा ॥ ६ हय
१ प्रतिकार्यमाह्रियन्ते इति प्रत्याहाराः ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 304