Book Title: Sarasvat Vyakaranam
Author(s): Vasudev Sharma
Publisher: Pandurang Javaji
View full book text
________________
सू० ३३] संज्ञाप्रकरणम् १ ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुखारस्य । ४क xख इति कखाभ्यां प्रागविसर्गसदृशो जिह्वामूलीयः । ४ प ४ फ इति पफाभ्यां प्रागविसर्गसदृश उपध्मानीयः । शषसहा ऊष्माणः । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः॥
बालबोधार्थ वर्णोद्भवस्थानकोष्टकम् ।
न
외 외 외써 Ans or an orn
외 색
-
여시 의 A
84844
외여의
. संध्यक्षराणि
__संध्यक्षराणि
मूर्धा दंताः ओष्ठौ नासिका कं. ता.कं. ओ.दं. ओ. जि.मू. नासिका
हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥५॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥६॥ गजकुम्भाकृतिर्वर्ण ऋवर्णः स प्रकीर्तितः। एवं वर्णा द्विपञ्चाशन्मातृकायामुदाहृताः ॥ ७॥
१ पञ्चमैः अन्तःस्थामिरित्यत्र वैदिकप्रयोगात् पञ्चभिः अन्तःस्थैश्चेति ज्ञेयम् ।

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 304