SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सू० ३३] संज्ञाप्रकरणम् १ ओदौतोः कण्ठोष्ठम् । वकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम् । नासिकाऽनुखारस्य । ४क xख इति कखाभ्यां प्रागविसर्गसदृशो जिह्वामूलीयः । ४ प ४ फ इति पफाभ्यां प्रागविसर्गसदृश उपध्मानीयः । शषसहा ऊष्माणः । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः॥ बालबोधार्थ वर्णोद्भवस्थानकोष्टकम् । न 외 외 외써 Ans or an orn 외 색 - 여시 의 A 84844 외여의 . संध्यक्षराणि __संध्यक्षराणि मूर्धा दंताः ओष्ठौ नासिका कं. ता.कं. ओ.दं. ओ. जि.मू. नासिका हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥५॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥६॥ गजकुम्भाकृतिर्वर्ण ऋवर्णः स प्रकीर्तितः। एवं वर्णा द्विपञ्चाशन्मातृकायामुदाहृताः ॥ ७॥ १ पञ्चमैः अन्तःस्थामिरित्यत्र वैदिकप्रयोगात् पञ्चभिः अन्तःस्थैश्चेति ज्ञेयम् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy