SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आभ्यन्तर - प्रयत्नाः संज्ञाः बाह्यप्रयत्नाः व्यजनानि खराव क ख प फ च छ ट ठ त थ सारस्वतव्याकरणम् । आभ्यन्तरबाह्यप्रयत्तज्ञानार्थकं कोष्टकम् | स्पृष्टाः स्पर्शाः ग ङ बञ ज म ड ण द न ध घ भ झ द अ.प्रा.म. प्रा. अल्प. प्रा म.प्र. विवार संवार संवार अन्तःस्थाः ईषत्स्पृष्टाः य ल अल्प. संवार श्वास नाद नाद नाद अघोष घोष घोष घोष श ऊष्माणः ईषद्विवृंताः सह म. ЯT. विवार सं. श्वास ना. घोष घो. [ वृत्ति: १ विवृताः संवृतः स्वरा उदात्तानुदात्तस्वरिताः अ इ ए उ ओ ऋ औ अल्पप्राण संवार हखप्रयोगे 4 अल्प. संवार नाद नाद घोष घोष वर्णग्रहणे सवर्णग्रहणम् । कारग्रहणे केवलग्रहणम् । तपरकारणं तावन्मात्रार्थम् ॥ ॥ इति संज्ञाप्रकरणम् ॥ १ ॥ खरसंधिः २ अथाधुना खरसंधिरभिधीयते ॥ दधि आनय इति स्थिते । ( वर्णग्रहणे सवर्णग्रहणं कारग्रहणे केवलग्रहणं तपरग्रहणे तावन्मात्र - ग्रहणमिति शिष्टसंकेतः । 'तेस्मिन्निति निर्दिष्टे पूर्वस्य' । सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । अतो वृत्तौ परे इति व्याचष्टे । एवमन्यत्रापि ज्ञेयम् ) ॥ ३३ इ यं स्वरे १ ॥ इवर्णो यत्वमापद्यते खरे परे । दध् य् आनय इति तावद्भवति १ धनुराकारान्तस्थो विषयः परिभाषायामपेक्षितोऽप्यत्र प्राकरणिकत्वानिवे शितः । २ सवृत्तिकं पाणिनीयं सूत्रमिदम् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy