SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सारस्वतव्याकरणम् । [वृत्तिः १ लोकत एव इखादिसंज्ञा ज्ञातव्याः। एकमात्रो हूखः। द्विमात्रो दीर्घः । त्रिमात्रः प्लुतः । व्यञ्जनं चार्धमात्रकम् ॥ एकमात्रो भवेद्भस्खो द्विमात्रो दीर्घ उच्यते । त्रिमावस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥३॥ चाषस्तु वदते मात्रां द्विमानं त्वेव वायसः । शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥४॥ एषामन्येऽप्युदात्तादिभेदाः सन्ति । उच्चैरुपलभ्यमान उदात्तः । नीचैरनुदात्तः । समवृत्त्या खरितः । सानुनासिको निरनुनासिकश्च ॥ ३ एऐओऔ संध्यक्षराणि ३ ॥ एषां ह्रखा न सन्ति ॥४ उभये स्वराः ४ ॥ अकारादयः पञ्च एकारादयश्चत्वारश्चोभये खरा उच्यन्ते । अइउऋलएऐओऔ ॥ ५ अवज्या नामिनः ५ ॥ अवर्णवाः खरा नामिन उच्यन्ते ॥ अनुक्रान्तास्तावत्खराः ।। पाणिनीयमतेन स्वराणामष्टादशभेदकोष्टकम् । अ इ उ ऋ ल अ इ उ ऋ ए ओ ऐ औ अइ उ ऋ ल ए ओ ऐ औ एकमात्रा हस्खभेदाः। द्विमात्रा दीर्घभेदाः। त्रिमात्राः प्लतभेदाः । १ उदात्तानुनासिकः । ७ उदात्तानुनासिकः १३ उदात्तानुनासिकः २ उदात्ताननुनासिकः | ८ उदात्ताननुनासिकः १४ उदात्ताननुनासिकः ३ अनुदात्तानुनासिकः | ९ अनुदात्तानुनासिकः १५ अनुदात्तानुनासिकः ४ अनुदात्ताननुनासिकः १० अनुदात्ताननुनासिकः १६ अनुदात्ताननुनासिकः ५ खरितानुनासिकः ११ खरितानुनासिकः १७ खरितानुनासिकः |६ स्वरिताननुनासिकः १२ खरिताननुनासिकः १८ खरिताननुनासिकः प्रत्याहारजिग्राहयिषया व्यञ्जनान्यनुक्रामति । तद्यथा ॥ ६ हय १ प्रतिकार्यमाह्रियन्ते इति प्रत्याहाराः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy