SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सू० ६-३२] संज्ञाप्रकरणम् १ वरल ६॥ ७ अणनङम ७ ॥ ८ झढधषभ ८॥ ९ जडदगब ९॥१० छठथखफ १० ॥११ चटतकप ११ ॥ १२ शषस १२॥ १३ आद्यन्ताभ्याम् १३ ॥ प्रत्याहारं जिघृक्षताघन्ताभ्यामेते वर्णा ग्राह्याः । आदिमवर्णोऽन्त्येन गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि । अकारो बकारेण गृह्यमाणोऽबप्रत्याहारः । स च अइउऋलएऐओऔहयवरलञणनङमझढधघभजडदगब इति अबप्रत्याहारः। झढधघभ इति झभप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कृत्यं भवति स स तत्र तत्र ग्राह्यः । [प्रत्याहाराणां संख्यानियमस्तु नास्ति ] ॥ १४ हसा व्यञ्जनानि १४ ॥ हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । खरहीनं व्यञ्जनम् । खरेभ्योऽन्यत्खरहीनम् । अन्यथा खरेषु खरो नास्तीति तेषां खराणामपि व्यञ्जनता स्यात् । यद्वा भावप्रधानो निर्देशः । खरत्वहीनमित्यर्थः । तेष्वकारः सुखोचारणार्थत्वादित्संज्ञकः ॥ १५ कार्यायेत् १५ ॥ प्रत्ययातिरिक्तः कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञो भवति ।। १ प्रत्याहाराणां संख्यानियमो नास्त्रीत्युक्तं तथापि बालबोधाय चन्द्रकी.. द्युक्तसारखतीयप्रत्याहारसंग्रहोऽयं क्रियते । १ हस | २ झब | ३ जब ४ यप | ५ अब | ६ इल ७ वप ८ बम | ९ झभ १० खस ११ झस १२ छत | १३ यम १४ हब | १५ खप १६ डब | १७ ढभ १८ रस २४ भब १९ वस २० शस २१ झप २२ अव २३ ओ २ खरहीनं अकारादिखरै रहितं खरेभ्योऽन्यच्च ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy