________________
26
6. आचार्यः धर्मस्य मार्गं शिष्याय' दर्शयति- गुरु धर्म का मार्ग शिष्य के लिए दर्शाता है ।
7. तस्य वासः तत्र भविष्यति - उसका वहाँ रहना होगा ।
8. चौरः धनं चोरयति - चोर धन चुराता है ।
9. नृपः जनान् रञ्जयति - राजा लोगों का रंजन (समाधान) करता है । 10. इन्द्रः स्वर्गस्य राजा अस्ति-इन्द्र स्वर्ग का राजा है 1
अब कुछ वाक्य नीचे देते हैं जिन्हें पाठक स्वयं समझ सकेंगे
1. पुत्रः रसं पिबति' । 2. वत्सः रथं न पश्यति । 3. सः मार्गेण न गच्छति । 4. किं सः रथेन ग्रामं न गमिष्यति । 5. यज्ञमित्रः कदा तत्र गमिष्यति । 6. रथे नृपः उपविष्टः । 7. मनुष्येण लेख लिखितः । 8. आचार्यः कदा आगमिष्यति । 9. मनुष्यः दण्डेन मूषकं ताडयति । 10. मार्गे तस्य पुस्तकं पतितम् । 11. यथा त्वं गच्छसि तथा रामकृष्णः अपि गच्छति । 12. यथा त्वं वदसि तथा सः न वदति । 13. त्वं किमर्थं फलं न भक्षयसि । 14. सः इदानीं नैव ग्रामं गमिष्यति । 15. यथा नृपः अस्ति तथा एव विप्रः अस्ति । 16. यदा आचार्यः तत्र गमिष्यति तदा एव त्वं तत्र गच्छ । 17. तस्य पुत्रः पात्रेण जलं पिबति । 18. यः पात्रेण जलं पिबति सः तस्य पुत्रः नास्ति । 19. तर्हि कः सः । 20. सः आचार्यस्य पुत्रः अस्ति ।
श्रवणाय -सुनने के लिए । गमनाय - जाने के लिए । क्रीडनाय - खेलने के लिए । पठसि - तू पढ़ता है।
पठ - पढ़ ।
पानाय - पीने के लिए । भक्षणाय - खाने के लिए ।
पठिष्यति - वह पढ़ेगा । पठिष्यामि—मैं पढूँगा।
पाठ 8
शब्द
दर्शनाय - देखने के लिए। शयनाय - सोने के लिए । पठति - वह पढ़ता है। पठामि - पढ़ता हूँ । स्नानाय - स्नान के लिए ।
भोजनाय - भोजन के लिए ।
पठनाय - पढ़ने के लिए । पठिष्यसि - तू पढ़ेगा। लिख-लिख ।
1. शिष्याय - शागिर्द । 2. पिबति - पीता है। 3. उपविष्टः - बैठा है । 4. लिखितः - लिखा है I
5. ताडयति - पीटता है। 6. पतितम् - गिरी है ।