Book Title: Sanskrit Margopdeshika
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Jayant Book Depo

Previous | Next

Page 223
________________ ॥ द्वितीयः पाठः॥ विद्या-मुभाषितानि । विद्यासमं नास्ति शरीरभूषणम् ॥ १॥ विधा मित्रं प्रवासेषु ॥२॥ विधातुराणां न सुखं न निद्रा॥३॥ सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् । महार्यत्वादनयत्वादक्षयत्वाश्च सर्वदा ॥ ४॥ सद्विद्या यदि का चिन्ता वराकोदरपूरणे । शुकोऽप्यशनमामोति राम रामेति च ब्रुवन् ॥ ५॥ येषां न विद्या न तपो न दानं शानं न शीलं न गुणो न धर्मः ।। ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥६॥ साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तुणं न खादपि जीवमानस्तनागधेयं परमं पशूनाम् ॥ ७ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या मोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूजिता नहि धनं विद्याविहीनः पशुः ॥ ८॥ - पिy . All. ४ अहार्यत्वात्म्योरी 4 or anी नयो तेने .. भनयत्वात्मेनीमत माती नथी तेने ., ५ वराक-तु२७. अशनभावानु , शील-सा९ि०५. भुविमान ५२.

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242