Book Title: Sanskrit Margopdeshika
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Jayant Book Depo

Previous | Next

Page 235
________________ ॥ द्वादशः पाठः॥ शब्दमात्रान् न भेतव्यम् । . पुरा किल ब्रह्मपुरं नाम एकं नगरमासीत् । तस्य समीपे एवासीदेकं महद्वनम् । तस्मिन् बहवो वानरा अभवन् । अथ अस्मिन् पुरेजना एवममन्य. न्त परस्परमकथयन्त च यद् अस्मिन् वने घण्टाकर्णो नाम कश्चिद राक्षसो वसति, स जनान् खाद ति, घण्टां च वादयति इति । केनचिच्च व्याघ्रण व्या. पादितस्य कस्यचित् पान्थस्य अस्थीनि दृष्टानि । स नगर मागत्य कथितवान्। दृष्टानि मया घण्टाकर्णेन भक्षितस्य जनस्वास्थीनीति। ततो भीताः पौरा मगरं त्यक्त्वा अन्यत्र गन्तुं प्रवृत्ताः। ततस्तस्य पुरस्य राशोखोषितं यः कश्चिदिमं घण्टाकर्ण नाशयिष्यति तस्मै अहं पारितोषिक दास्थामीति । तदनन्तरं कश्चिद् बुद्धिमान् पुरुषः वनमगच्छत् । घण्टारवमनुपरंश्च घण्टां वादयतो वानरानपश्यत् । फलस्तान प्रलोभ्य तेभ्यो घण्टामादाय नगरे घोषितवान् घण्टाको मया हतो घण्टा चानीतेति। ततो राझो महद् पारितोषिकं प्राप्य स महती प्रतिष्ठामलभत ॥ ટિપણ न भेतव्यम्मी नये. अस्थि=. RO

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242