Book Title: Samyktvasaptati Author(s): Sanghtilakacharya, Publisher: Naginbhai Ghelabhai Zaveri Mumbai View full book textPage 5
________________ तदनु खल्पेतरे सूरिवराः संख्यातिगान् भिन्नभिन्नाननुयोगपोषकान् ग्रंथान् विनिर्माय भूपीठमुपचक्रुः । तदुपकृतिसुरशाखिशाखाभवभय्यामल फलमिदं सकलसूरिपुंगव विद्वन्मौलिमंडन श्रीमत् संघतिलकसूरिकृतोऽयं धर्मकथानुयोग रूपसम्यक्त्वदायप्रस्तुतो ग्रंथः ॥ तैरुदाराशयैरनुयोगचतुष्टयं पृथकृत्य यद्यपि सुगमीकृतः सिद्धान्तस्य दुर्गमः पन्थास्तथापि तमपि हृदयस्थलाङ्कुरितगुरुसमाराधना एव धीधना अधिगतसारासाराः सुतरां समवगाढुं पारयन्ति नेतरे । न खलु गुरुजनानधिगत स्वकर्ममम साहसरसिकः कोऽपि दुरधिगमावारपारा दुःसंतारादपारा रतमेकमपि लब्धुं प्रगल्भते किन्तु तत्स्थाने कर्करमेव । इत्येतद् ग्रन्थकारैरपि विशदीकृतं शिक्षारूपेण ग्रन्थसमाप्तौ । तद् यथा "इय माविण तत्तं गुरुआणाराहणे कुणह जत्तं । जेण सिवसुक्खचीयं दंसणसुद्धिं धुवं लहह ||" इति । अत्र केचन शुष्काध्यात्मवादिन खात्मानमेव सम्यक्त्वभाजनं मन्यमानाः पण्डितंमन्याः प्रलपन्तिसम्यक्त्वशुद्धचैव कार्य सिद्ध्यति किं क्रियया ? यतः -- "दस भट्ठो इत्यादि इति स्वकीय कल्पनास्थिरीकरणे प्रमाणमुद्घोष्य पुनः प्रजल्पन्ति भरत नरेश्वरेण का नाम किया साधिता ? आख्यायते हि स चक्रवर्ती | आरीसाभवनेऽवाप केवलज्ञानम् । अथ च किं नाम तपस्तसं श्रेणिक महाराजेन ? ते न हि आगामिन्यां जिनचतुर्विंशतौ प्रथमीभवितुं समुपार्जितानि महिमोर्जितानि कर्माणीति चेच्छ्रयतां तावत् समाधीयतेऽयं विषयः -Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 490