Book Title: Samyktvasaptati Author(s): Sanghtilakacharya, Publisher: Naginbhai Ghelabhai Zaveri Mumbai View full book textPage 8
________________ FREETARIKRA विशेषाः, विलोकयतितानेष जीवलोको विमलसंवेदनालोकेन, ततः संजायते निरभिष्वंगानंदसंदोहः, समुत्पद्यते बहुदोषभवग्रामजिहासा' उपशाम्यति विषयमृगतृष्णिका, रूक्ष्यीभवत्यन्तामी, विचटन्ति सूक्ष्मकर्मपरमाणवः, व्यावर्त्ततेचिंता, सतिष्ठते विशुद्धध्यानम् , दृढीभवति । | योगरत्नम् , जायते महासामायिकम् , प्रवर्ततेऽपूर्वकरणम् , विजृम्भते क्षपकश्रेणिः, निहन्यते कर्मजालशक्तिः विवर्तते शुष्कथ्यानानलः प्रकटीभवतियोगमाहात्म्मम् , विमुच्यते सर्वथा घातिकर्म-18 पाशेभ्यः क्षेत्रज्ञः, स्थाप्यते परमयोगे, देदीप्यते विमलकेवलालोकेन कुरुते जगदनुग्रहम् विपत्ते च केवलिसमुदघातम् , समानयति | |कर्मशेष, संपादयति योगनिरोधम् , समारोहति शैलेश्यदला, होटयति गोग्राहिला पारगम् , निमुमति, सर्वथा देहपंजरम् । __ ततो विहायभवग्राममेषजीवलोकः सततानंदो निराबाघो गत्वा तत्र शिवालयाभिधाने महामठे सारगुरुरिव सभावकुटुंबकः सकल-1t कालम् तिष्ठत्तीति ॥ ___ सुगृहीतनामधेयानां एतद्वंथप्रासादसूत्रधाराणां महात्मनां को वंशः १ क वा वृद्धिगता ? कुत्रविहितोऽमलसकलकलापरिचयः १ कथमनुभूताबालवयोऽनुरूपा यथेष्ठविलासाः ? कस्मिन् देशे सन्निवेशे वैषामायुष्मतामासीद्वासः । किनामा स ग्रामः यः स्वीकृतः खनिवासतभिरिति जिज्ञासायां प्राप्य प्रमाणाभावात् किमपि वक्तुं न शक्यते केवलं कौटिकगणे वज्रशाखायां रुद्रपलीयगच्छगगनालंकारभूतानां श्रीमद्गुणशेखरसूरीणां चरणकमलेषु गृहीतदीक्षाअधीतद्विविधशिक्षाक्रमणाधीतशास्त्रसारा पीतसुगतकणभुगगौतमकपिलाईन्मत || रहस्ससारानिर्जितमदमारा विहितामलधर्मप्रचारा सूरिवरा बभूवुः । इत्येतावन्मात्रमेव प्रस्तुतग्रंथान्ते विन्यस्तप्रशस्तेः प्रश्नोत्तरमालावृत्तिप्रशस्तेश्योपलभ्यते तथाहि | BPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 490