Book Title: Samyktvasaptati Author(s): Sanghtilakacharya, Publisher: Naginbhai Ghelabhai Zaveri Mumbai View full book textPage 9
________________ श्रीवर्धमानजिनशासनमेरुभूषा -- भूते सुधर्मगणनायकभद्रशाले। श्री कोटिकाख्यगणकल्पतरौ सुवज्र - शाखेऽत्र गुच्छइव राजति चंद्रगच्छः । तस्मिन्महोज्वलफलोपमिति दधानः, श्रीवर्धमान इतिसूरिवरो बभूव । यस्याग्रतः समगणोद्वरुणोरुगेंद्र, सूरींद्रमंत्र विविधोपनिषत्प्रकारान् । ततोऽस्तदोषो नियतं विवस्वान, जिनेश्वरः सूरिवरः समासीत् । नोचेत् कथं श्रीधनपालचित्तात् महातम स्तोममपाकरोद्राक् । तस्माद्बभूवाऽभयदेवसूरिः, यः स्तंभने पार्श्वजिनेंद्रमूर्त्तिः । प्रकाश्यशश्याश्वनवांगवृत्तीः कृत्वा कृतार्थं स्वजनुस्ततान ॥ तदनु जिनवल्लभाख्यः प्रख्यातः समयकनककषपट्टः । यत्प्रतिबोधनपटहोऽधुनापि दध्वन्यते जगति । ततोऽजायत सद्विधः सूरिश्रीजिनशेखरः । यद्यशो हसितो नौ झत् कैलासं शशिशेखरः ॥ ततः प्रवादित्रजपद्मचंद्रः श्रीपद्मचंद्रः समभून्मुनीन्द्रः । च स्थापयन्नेव तमोविवाद- जगच्चकारास्ततमोविकारं ॥ तदनु विजयचंद्रः, सूरिरासीदतंद्रः प्रवरसमयवाणी सृष्टिपीयूषदृष्टा ॥ य इह जगति भव्या राममारामिको वा, वृषकिसलयनाला मालितं व्याततान ॥ तस्मादासीदसीमप्रशममुखगुणैरद्वितीयो द्वितीयः षट्तर्कग्रंथवेत्ताऽभयपद पुरतो देवनामो मुनीन्द्रः । यस्मात् प्रालेयशैलादिवभुवनजनत्रा तपावित्र्य हेतु जैज्ञेगंगाप्रवाहः स्फुरदुरुकमलो रुद्रपलीयगच्छः ॥ ततो बभूव श्रीदेवभद्रः सूरीन्द्रशेखरः । यत् कराम्भोजसंस्पर्शाञ्जज्ञिरे श्रीधरा नराः ॥ अभूत्ततः कृतानन्दः प्रभानंदो मुनीश्वरः । यत्र प्रमाप्रमाप्रज्ञा प्रभावाः प्रापुरुन्नतिम् ॥ ततः श्रीचंद्रसूरींद्रोऽभूत् स्वतोयं धियाऽधिकः । विबुद्ध चित्रण होणो मीनालयमशिश्रियत् ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 490