Book Title: Samyktvasaptati Author(s): Sanghtilakacharya, Publisher: Naginbhai Ghelabhai Zaveri Mumbai View full book textPage 6
________________ ** चारित्रं हि द्विधा । द्रव्यचारित्रं भावचारित्रं चेति ! यत्र पूर्वोपार्जितचारित्रमोहनीयबलेन यद्यपि द्रव्यतश्चारित्रं नोपलभ्यते तथापि तत्र चारित्रविषये प्रचुररुचिप्रकर्षदर्शनाद् भावचारित्रं लभ्यत एव, भावचारित्राभावेन दर्शनशुद्धेरनुपलम्भात् ।। ___ शुष्काध्यात्मवादिभिश्चेत् स्वकीय आत्मा भावचारित्रपात्रं मन्यते तईि मन्यतां नाम । खयमात्मानमीश्वरं मन्यमाना न तथा लोकैः ।। श्रद्धीयन्ते । आत्मपरिणतिर्भावचारित्राधिवासिता चेत्संभाव्यते तत् । परमिदमत्रावधेयं यदुत त एवागमसंमत्या भावचारित्राधिकारिणो ये खलु शक्यमनुष्ठानं सादरमाचरेयुरशक्यानुष्ठानाय चान्तरात्मना महात्मन आश्रित्य तदाश्रितां पद्धतिमनुसतुं सम्यक्तया प्रयतेरन् । एतस्मिन्हि नियमे विचार्यमाणे न ते भावचारित्राधिकारिणः संभाव्येरन् तन्मतेन हि असाध्यमानमेव तत्त्वज्ञानं स्वयं सिध्येत् ।। नहि दुह्यमानो प्यनडवान् कथमपि पयः सूते । एतेन खलु दोग्धैव मूढः प्रतीयते । है यत्खलु दृष्टान्तितो भरतचक्रवर्ती क्रियाननुष्ठानविषये, तदप्यसंगतम् । यद्यपि तस्मिञ्जन्मनि न सावितं समधिकं तेन क्रियानुष्ठान तथापि जन्मान्तरीयतपःप्रकर्षसद्भावेन केवलज्ञानस सुसाधता तस्य केन निवार्येत ? अपि च देवपूजा गुरुसेवाऽऽ-त्मनिन्दासंघमत्यादिकस्तदीयो गुणगणो नाद्यापि विस्मरणसरणिमारोहति बुद्धिमताम् । न च वाच्यं नासीत्तस्य तथाभूतमुत्कृष्टं तप इति, तस्य हि प्राक्तनजन्मतपःप्रकर्षसद्भावेन तज्जन्मनि केवलज्ञानप्राप्तौ तथाविधोत्कृष्टतपसोऽनावश्यकत्वादिति । यत् किल तेन चतुर्दशलक्ष-14 पर्वाणि यावत् तादृशं गहनं तपस्तप्तं, पञ्चशत्य अनगाराणां वैयावृत्यं च साधितं तत्खलु कथं नाम विस्मर्तुं शक्येत ? अन्यश्चात्र विषयेयः श्रेणिकोऽपि निदर्श्यते तैस्तदपि मन्दम् । तस्यहि भवान्तरीयनिकाचितनिदानस्य विद्यमानत्वेन व्रतस्याशक्यत्वात्। कर्तुं । पण्डितंमन्यानां दृष्टिमहत्तमे श्रीमहावीरस्वामिनि कथं न रमते येन सार्द्धद्वादशवर्षपर्यन्तं विषमं तपश्चरितम् , यत् तदपेक्षयाऽतिलघौ * ***** *Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 490