Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 3
________________ LAL4 ररिपुप्रमाथानां श्रीमत्तीर्थनाथानां जानत एव । तर माणिकशानिप्रतीतस्फीतमहिमापि, सरससुकोमलसुशीतलता-६ धनगुगुणग्रामरामणीयकरमाधामापि, त्रैविष्टपान्तःस्थनिखिलहृद्यविद्यजनाप्यायकमपि नाऽनुयोगमन्तरेण हितायोपतिष्ठते यदूचिरे स्खकलाकौशलामलफलभरतर्षिताशेषभूपालेन ववचनरचनाप्रचुरच्छायाप्राणिताऽप्रमाणप्रामाणिकपयिकमालेन, निःशेष| भारतवर्षविख्यातविमलगुणसंपदायत्तीकृताखिलभूभृन्मण्डलपालेनामानदानतृप्ताप्तचारणपरम्पराप्रवृत्तातुलकीर्तिकौमुदीपवलीकृतसकलदिक्च-[५ कवालेन गौर्जरपति श्री “सिद्धराजजयसिंह" देवेन भक्तिभरकृतनतयो यतिपतयः श्रीहर्षपुरीयगच्छालकरणाः शासनाऽऽभरणाः श्रीमन्मलधारि हेमसूरिपादाः श्रीअनुयोगद्वारसूत्रटीकायां " इहातिगंभीरनीरमहानीरधिमध्यनिपतितानधरममिवातिदुर्लभ प्राप्य मानुष्यं जन्म, ततोऽपि लब्ध्वा त्रिभुवनैक" हितश्रीमजिनप्रणीतबोधिलार्म, समासाद्य विरत्यनुगुणपरिणाम, प्रतिपय चरणधर्म, अधीख विधिवत्सूत्रम् , " समधिगम्य तत्परमार्थ, विज्ञाय खपरसमयरहस्यम् , तथाविधकर्मक्षयोपशमसंभाषिनी बाऽवाप्य विशदप्रज्ञा, " जिनवचनाऽनुयोगकरणे यतितव्यम् , तस्वैवसकलमनोभिलषितार्थसार्थसंसाधकत्वेन यथोकसम्यकसामग्रीफलत्वात" इह क्रोधादिकलुषकषायकरालपातालभीषणे जन्मजरामरणनीरपूरपूरिते महामोहावर्तगर्तपतितानन्तजन्तुसंतानसङ्कटे नानाविधाधिव्याधिव्यावाघासहस्रक्रूरजलचराकुलेऽनर्वापरपारसंसारपारावारे प्रचुरतरमिथ्यात्वप्रकारमकरनिकरावलुप्यमानमवलोक्य सकलजीवलो-12 कमनन्यशरणम् , परमकारुणिकः श्रीमन्महावीरवर्द्धमानखामिसिद्धसांयात्रिको विहिततदुत्तारणाभिलाषोऽनन्तसुखसन्दोहमहानन्दनगर-| | निनीषया अनेकविधविशुद्धजीवपरिणामफलकाबपद्धं प्रशमादिलिङ्गसितपटोपलक्ष्यमाणं सम्यक्त्वयानमात्रमुपादर्शयत् । (नवतत्व भा० )

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 490