Book Title: Samyak Charitra Chintaman
Author(s): Pannalal Jain
Publisher: Veer Seva Mandir Trust
View full book text
________________
१६०
सम्पचारिः दामणिः अनुमतिविरत ( दशम प्रतिमा ) का लक्षण ध्यापारगृह निर्माण प्रभृतो नानुमोदनम् ।
कुस्ते यः स विज्ञेयोऽनुमतेविरतोगृही ।। १०९।। अर्थ--जो व्यापार तथा गृह निर्माण आदिमें अनुमोदना नहीं करता है उसे अनुमतिविरत श्रावक जानना चाहिये ॥ १०६ ।।
____उद्दिष्टयाग ( ग्यारहवीं प्रतिमा ) का स्वरूप उद्दिष्ट चान्नानादि को न गृह्णाप्ति जातुचित् । जय उद्दिष्ट सन्त्यागी स एकादश उत्तमः ॥ ११०॥ उद्दिष्टस्याग मेवस्य हो भदौ च निरूपिता। ऐलक: क्षुल्लकश्चेति प्रसिद्धो चरणागमे ।। १११॥ कोपीममात्रकं धते लिङ्गावरणमेलकः । क्षल्लकस्तु समादत्ततिरिषतं खण्डवस्त्रकम ।। ११२ ।। ऐलकः पाणिभोज्यस्ति क्षक्षकः पात्रभोजिकः । उपविश्यव भुजाते क्षुल्लको झेलकस्तथा ॥ ११३॥ ऐलक: कुरुते लुन्छ केशानां च यथाविधि। क्षुल्लकोऽपनयेत् केशान् कर्तर्यापि करेण या ।। ११४॥ केकि पिच्छे च गल्लीतो जीवानां रक्षणाय तौ । शोचनाधानिवत्यर्थमानवाते कमण्डलुम ।। ११५॥ आर्या धत्ते सितां शाटी षोडशहस्तसंमिताम् । क्षुल्लिका च समादत्ते धवलं तूत्तरच्छदम् ॥ ११६ ।। ऐलकवत् परिशंय आसां चर्यादिसंविधिः । आयिकास्तूपचारेण महावतयुता मताः ।। ११७॥ क्षुल्लिकाः श्राविका एव वर्तन्ते नात्र संशयः । यः कृतं सफल जन्म निर्दोषाचार धारणात् ॥ ११८ ।। धन्यास्ते धन्य भागास्ते शुकमायभवार्णवाः। मुनीना महतां वृत्तं रक्षितुं शक्नुवन्ति नो ॥११९॥ तेषां कृते प्रयासोऽयं श्रावकाचार वर्णने ।
जैनधर्मों यतः सर्वजीवानां हित कारकः ।। १२०॥ अर्थ--जो अपने उद्देश्य से बनाये गये अन्न पानोको कभी ग्रहण नहीं करता वह उद्दिष्ट त्यामी एकादश प्रतिमाधारी उत्तम श्रावक माना गया है। उदिदष्ट त्याग प्रतिमाके दो भेद कहे गये हैं--एलक और क्षुल्लक । ये दोनों भेद चरणानुयोग में प्रसिद्ध है । ऐलक कोपोन
HPANAAM

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234